समाचारं

राष्ट्रियवननिकुञ्जे काष्ठमोमतैलेन चित्रितस्य काष्ठगृहस्य उदाहरणम्

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुन्दरस्य लिउगोङ्गद्वीपस्य राष्ट्रियवननिकुञ्जस्य पश्चिमदिशि ३०,००० वर्गमीटर् अधिकं क्षेत्रं विस्तृतं चिडियाघरम् अस्ति । न केवलं एतत् स्थानं वायुतः सूर्य्यस्य च आश्रयं प्राप्य, लसत्वनस्पतिभिः सह, अपितु राष्ट्रियनिधिविशालपाण्डानां झू लिङ्ग, निङ्ग निङ्ग इत्येतयोः नूतनं गृहम् अपि अस्ति अस्मिन् उद्याने बहुविधाः पशवः सन्ति, ते अत्र प्रकृतेः, शान्तिस्य च आनन्दं लभन्ते ।

एतेषां बहुमूल्यानां पशूनां कृते अधिकं आरामदायकं सुरक्षितं च जीवनवातावरणं प्रदातुं सेरेसी कम्पनी उद्याने काष्ठसंरचनानां चित्रकलापरियोजने भागं ग्रहीतुं गौरवं प्राप्तवतीते उच्चगुणवत्तायुक्तं काष्ठमोमतैलं, भूरवर्णपिष्टं च उपयुज्य काष्ठगृहाणि, काष्ठवेष्टनानि, काष्ठसोपानं, काष्ठतलं च सावधानीपूर्वकं रचयन्ति स्म एतानि उपचारितकाष्ठसंरचनानि न केवलं सुन्दराणि दृश्यन्ते, अपितु उत्तमः मौसमप्रतिरोधः अपि अस्ति, सूर्यवृष्टेः प्रभावं च अधिकं सहितुं शक्नुवन्ति

काष्ठमोमतैलं पर्यावरणसौहृदं लेपनसामग्री अस्ति यत् न केवलं बाह्यपर्यावरणेन काष्ठस्य क्षरणात् रक्षणं करोति, अपितु काष्ठस्य प्राकृतिकं बनावटं वर्णं च निर्वाहयति भूरेण वर्णस्य पेस्टस्य योजनेन चित्रितं काष्ठसंरचना अधिकं सजीवं भवति, यथा परितः प्राकृतिकवातावरणे सह सम्मिलितं भवति एतादृशेन चित्रकला न केवलं उद्यानस्य सौन्दर्यं वर्धयति, अपितु पशूनां कृते सुरक्षितं, आरामदायकं च जीवनवातावरणं अपि प्रदाति