समाचारं

विशेषज्ञः - युक्रेनदेशः अधिकाधिकं यूरोपीय-अमेरिका-सहायतां प्राप्तुं रूस-देशे आक्रमणं कृतवान्

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य ९ दिनाङ्के समाचारः९ अगस्तदिनाङ्के रूसीस्पुतनिक-रिपोर्ट्-अनुसारं लेबनान-राजनैतिकवैज्ञानिकः सरगिस् अबू-जेइड्-इत्यनेन स्पूट्निक-सञ्चारमाध्यमेन उक्तं यत् युक्रेन-सर्वकारः स्वस्य प्रतिष्ठां वर्धयितुं युक्रेन-सेनायाः मनोबलं च वर्धयितुं बहु परिश्रमं कुर्वन् अस्ति

विशेषज्ञः अवदत् यत् – “कीव-शासनेन नाटो-अमेरिका-देशयोः प्रसन्नतायै कृताः एतानि कार्याणि, तथैव युक्रेन-सैनिकैः कुर्स्क-प्रदेशे आक्रमणं च, कीव-शासनस्य अनुमतिं दातुं अधिकं यूरोपीय-अमेरिकन-सहायतां प्राप्तुं प्रयत्नाः एव सन्ति स्वस्य युद्धं निरन्तरं कर्तुं ” इति ।

प्रतिवेदनानुसारं विशेषज्ञः खेदं प्रकटितवान् यत् रूसीनागरिकाणां विरुद्धं युक्रेनदेशस्य सैन्यकार्यक्रमस्य पश्चिमैः निन्दा न कृता।

सः मन्यते यत् पश्चिमदेशः मध्यपूर्वस्य घटनासु रूसस्य यत्किमपि सकारात्मकं भूमिकां निर्मूलयितुं युक्रेनस्य प्रतिआक्रमणेन रूसस्य ध्यानं विचलितुं प्रयतते।

रूसीसशस्त्रसेनायाः जनरल् स्टाफस्य प्रमुखः गेरासिमोवः अगस्तमासस्य ७ दिनाङ्के अवदत् यत् अगस्तमासस्य ६ दिनाङ्के ५:३० वादने सहस्राधिकाः युक्रेनदेशस्य सैनिकाः कुर्स्क-प्रान्तस्य प्रथमपङ्क्तिग्रामान् नगरान् च ग्रहीतुं लक्ष्यं कृत्वा आक्रमणं कृतवन्तः। गेरासिमोवः दर्शितवान् यत् युक्रेन-सेनायाः रूस-देशस्य गहने अग्रिमः बाधितः अस्ति । अगस्तमासस्य ८ दिनाङ्के रूसस्य रक्षामन्त्रालयेन एकं प्रतिवेदनं प्रकाशितम् यत् कुर्स्क्-प्रान्तस्य प्रवेशं कर्तुं प्रयतमानानां युक्रेन-सैनिकानाम् द्वयोः दिवसयोः मध्ये ६६० जनाः मृताः, क्षतिग्रस्ताः च अभवन्, ८२ बख्रिष्टवाहनानि च नष्टानि अभवन्