समाचारं

अगस्तमासे अन्यः नूतनः दूरभाषः उजागरितः आसीत् : सः आधिकारिकतया जालपुटे प्रविष्टः अस्ति, शीघ्रमेव मुक्तः भविष्यति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यतः अगस्तमासे हुवावे इत्यस्य नूतनाः दूरभाषाः प्रदर्शिताः सन्ति, अतः केचन नूतनाः दूरभाषाः उष्णतां प्राप्तुं वा उजागरितुं वा आरब्धाः सन्ति यत् मासस्य मध्यभागे अन्ते च अनेके नूतनाः दूरभाषाः विमोचिताः भविष्यन्ति, यथा गूगलपिक्सेल ९ श्रृङ्खला , Realme 13 Pro series इत्यादीनि मॉडल् एकैकस्य पश्चात् विमोचितम्। वर्तमानदृष्ट्या सितम्बरमासे पूर्वतापिताः वा विमोचिताः वा बहवः नूतनाः फ़ोनाः न सन्ति विकासः ।

नवीनतमस्य प्रकाशनस्य अनुसारं रियल्मे मोबाईल-फोनानां नूतनानां मॉडल्-सङ्ख्याः नेटवर्क्-मध्ये प्रविष्टाः सन्ति, ये रियल्मे १३ प्रो-श्रृङ्खला भवितुम् अर्हन्ति, मुख्यतया मध्य-परिधिः सर्वथा उच्चस्तरीय-माडलाः पूर्वं विमोचिताः सन्ति वस्तुतः अनेके मोबाईल-फोन-ब्राण्ड्-संस्थाः जुलै-मासे उच्चस्तरीय-फोन-विमोचनं कृतवन्तः, अतः अग्रिम-नवीन-फोन-इत्येतत् मुख्यतया मध्य-परिधि-फोन-, फोल्डिङ्ग्-स्क्रीन्, लैपटॉप्-इत्यादीनि नूतन-फोन-इत्येतत् भविष्यति, यदा तु प्रमुख-फोन-इत्येतत् नूतन-पीढी-प्रमुख-चिप्स्-विमोचनस्य प्रतीक्षां कुर्वन्ति . केवलं एप्पल्, हुवावे च अस्मिन् वर्षे नूतनपीढीयाः प्रमुखफोनाः अद्यापि न मुक्तवन्तः, ते च गतवर्षस्य सदृशं आगामिमासे एव तानि विमोचयिष्यन्ति इति अपेक्षा अस्ति