समाचारं

शि ज़ियोङ्गः रोदिति स्म : मया "पॉप्" इति शब्दः श्रुतः, एडक्टर् मांसपेशी भग्नः भवितुम् अर्हति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

त्रिवारं क्लीन् एण्ड् जर्क्-क्रीडायां असफलः भूत्वा शी ज़ियोङ्गः तृतीयवारं ओलम्पिक-उपाधिं त्यक्तवान् । फोटो/सिन्हुआ न्यूज एजेन्सी

रियोतः टोक्योपर्यन्तं ततः पेरिस्पर्यन्तं ३० वर्षीयः शि ज़ियोङ्गः सर्वं मार्गं धैर्यं कृतवान्, परन्तु तृतीयवारं क्रमशः ओलम्पिकमञ्चे स्थातुं असफलः अभवत् अगस्तमासस्य ९ दिनाङ्के प्रातःकाले पेरिस् ओलम्पिकक्रीडायां पुरुषाणां ७३ किलोग्रामभारउत्थापनस्पर्धायां शि ज़ियोङ्गः स्नैच् इत्यस्मिन् द्वितीयस्थानात् १० किलोग्रामं पुरतः आसीत्, परन्तु त्रयोऽपि स्वच्छेषु, झटकासु च असफलः अभवत्, तस्य परिणामः नासीत्

पेरिस् ओलम्पिकचक्रस्य कालखण्डे शी ज़ियोङ्गः पृष्ठस्य चोटैः सह दीर्घकालं यावत् संघर्षं कृतवान्, प्रायः सार्धद्वयवर्षं यावत् सः स्पर्धां न कृतवान् । क्रीडायाः अनन्तरं शि ज़ियोङ्गः किञ्चित्कालं यावत् रोदिति स्म, राष्ट्रियदलेन तस्मै सर्वोत्तमा गारण्टी दत्ता इति, परन्तु सः योगदानं दातुं असफलः अभवत्, यत् चीनीयभारोत्थापनदलस्य कृते दुःखदम् आसीत् शि ज़ियोङ्ग् इत्यनेन उक्तं यत् ओलम्पिकक्रीडा एव सः आध्यात्मिकस्तम्भः अस्ति यस्मिन् सः विगतकेषु वर्षेषु स्थिरः अस्ति, अधुना निवृत्तिविषये विचारस्य समयः अस्ति।

दयनीय

दयनीय

स्नैच् इत्यस्मिन् १० किलोग्रामेण अग्रणीः, क्लीन् एण्ड् जर्क इत्यत्र त्रिवारं असफलः अभवत् यस्य परिणामः नासीत्

पेरिस-ओलम्पिक-भार-उत्थापन-कार्यक्रमे, चीनीयपुरुष-भार-उत्थापन-दलेन भागं गृहीतम्पुरुषाणां ६१ किलोग्रामे ली फबिन्, ७३ किलोग्रामे शि ज़ियोङ्ग्, १०२ किलोग्रामे लियू हुआन्हुआ च इति त्रयः स्तराः सन्ति ।. यद्यपि सः रियो-टोक्यो-ओलम्पिकयोः स्वर्णपदकद्वयं प्राप्तवान् तथापि अनेकेषां जनानां दृष्टौ चोटितः शि ज़ियोङ्ग् इत्यस्य त्रयाणां स्तरानाम् मध्ये विजयस्य सम्भावना न्यूना अस्ति