समाचारं

मिंगवंशस्य प्रधानमन्त्री सम्राट् स्वगृहं पेयस्य कृते आमन्त्रितवान् यदा सम्राट् अर्धमार्गे आसीत् तदा सः सहसा आदेशं दत्तवान् यत् - गृहे सर्वेषां शिरः च्छिन्नः अभवत् ।

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"Those Things in the Ming Dynasty" इत्यस्मिन् कथा अस्ति यत् एकस्मिन् दिने यदा सः न्यायालयं गच्छति स्म तदा झू युआन्झाङ्गः सहसा सोङ्ग लियन् इत्यस्य निवारणं कृत्वा हर्षेण पृष्टवान् यत् सः गतरात्रौ किं खादितवान् इति।

ताइजुः हसन् दृष्ट्वा सोङ्ग लियन् इत्यस्य मूडः अवश्यमेव उत्तमः अस्ति, अतः सः सहजतया उत्तरं दत्तवान् : भापयुक्तः मेषः, भापयुक्तः ऋक्षपङ्गुः, भापयुक्तः मृगपुच्छः, भृष्टः बकः, भृष्टः हंसः...

व्यञ्जनानां नामानि हर्षेण घोषित्वा झू युआन्झाङ्गः आश्चर्यचकितस्य अभिनयं कृतवान् ।"किं न सम्यक्? भृष्टं कुक्कुटं नास्ति वा?"

यदा सोङ्ग लियन् एतत् श्रुत्वा तस्य पादौ स्थाने एव दुर्बलाः अभवन् तस्य दृष्टौ झू युआन्झाङ्गस्य दयालुः स्मितं नरकीयरक्षसस्य हास्यात् भिन्नं नासीत्... सः शीघ्रमेव भूमौ जानुभ्यां न्यस्तवान्, सः क. न खादितवान् इति वदन् भृष्टस्य कुक्कुटस्य दंशः ।

झू युआन्झाङ्गः विहसन् किमपि न उक्तवान्, परिवर्त्य गतः।

एतादृशी लघुकथायाः माध्यमेन झू युआन्झाङ्गस्य "जिन् यिवेई" कियत् भयङ्करम् इति दर्शयितुं पर्याप्तम्।

सः एतस्य लघु वस्तुनः माध्यमेन सोङ्ग लियन् इत्यस्य प्रभावं कर्तुं प्रयतमानोऽभवत्:अहं केवलं वृद्धः अस्मि, परन्तु अहं न भ्रमितः अस्मि अहं अपि जानामि यत् भवतः कुटुम्बं के के व्यञ्जनानि खादति, किं पुनः भवतः अन्येषां युक्तीनां साहसं भवति।

झू युआन्झाङ्गः फेङ्गयाङ्ग्, अनहुई इत्यत्र किञ्चित् भिक्षुणीतः नव-पञ्चम-सम्राट् यावत् गन्तुं समर्थः आसीत् तथापि केचन जनाः सन्ति ये दुष्टे न विश्वसन्ति, ते च सर्वदा अनुभवन्ति यत् ते वृद्धं सम्राट् मूर्खं कृत्वा स्वस्य खननक्षेत्रं मनमानेन आक्रमणं कर्तुं शक्नोति नृत्यम्।