समाचारं

हौथी-सशस्त्रसेनाः महतीं उपलब्धयः कृतवन्तः, अमेरिकीसैन्यस्य मुख्यबलं नवमासान् यावत् निरुद्ध्य, चीनदेशः तस्य लाभं लब्धुं शक्नोति?

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकादेशे केचन जनाः विश्वासं कर्तुं आरब्धवन्तः यत् लालसागरसंकटस्य प्रारम्भात् आरभ्य अमेरिकीसैन्येन हौथीसशस्त्रसेनाभिः सह व्यत्यस्तविग्रहेषु नवमासान् अपव्ययितम् यदि एषा स्थितिः विपर्ययितुं न शक्यते तर्हि चीनदेशः केवलं फलानां कटनीं कर्तुं त्यक्ष्यति लाभः इति ।

गतरविवासरे यमनदेशस्य हुथीसशस्त्रसेनानां प्रवक्ता याह्या सरया इत्यनेन उक्तं यत् उत्तरयमेन्देशस्य साआदाप्रान्ते पुनः अमेरिकीसैन्यस्य एमक्यू-९ "रीपर" इति ड्रोन्-इत्येतत् पुनः हौथी-सशस्त्रसेनाभिः पातितम्।

[यमेन्देशे हुथीसशस्त्रसेनानां प्रवक्ता याह्या सरया]।

मुक्तस्रोतगुप्तचरसूचना दर्शयति यत् "प्रॉस्पेरिटी गार्जियन" एस्कॉर्ट्-कार्यक्रमस्य समये अमेरिकीसैन्येन नष्टः सप्तमः MQ-9 ड्रोन् अस्ति । एतादृशस्य ड्रोन्-इत्यस्य क्रयमूल्यं ३० मिलियन-अमेरिकीय-डॉलर्-रूप्यकानाम् आधारेण गणितं अमेरिकी-सैन्यस्य केवलं ड्रोन्-क्षेत्रे एव २१ कोटि-अमेरिकीय-डॉलर्-रूप्यकाणां हानिः अभवत्

अमेरिकादेशस्य कृते अपि एषा अल्पसंख्या नास्ति । अस्य आकङ्क्षायाः अतिरिक्तं "प्रॉस्पेरिटी गार्जियन" एस्कॉर्ट्-कार्यक्रमे अमेरिकीसैन्यस्य अन्यः वित्तीय-उपभोगः अपि एतादृशं स्तरं प्राप्तवान् यत् बहिः जगति जङ्घा-पातकं भवति

पोलिटिको पत्रिकायाः ​​अनुसारं यदि वयं गतवर्षस्य नवम्बरमासात् गणयामः यदा अमेरिकी नौसेना आधिकारिकतया लालसागरस्य स्थितिं हस्तक्षेपं कर्तुं योजनां कृतवती तदा सम्पूर्णं अनुरक्षणकार्यक्रमं प्रायः नवमासान् यावत् चलितम् अस्ति।