समाचारं

मध्यपूर्वे चूर्णस्य पिण्डी नूतनाभिः वार्ताभिः पूरिता अस्ति अमेरिकीसैन्यस्य कठिनसमस्या अभवत् यत् यदि सः मूर्खताम् आनेतुम् बहिः आगच्छति तर्हि तस्य धनं प्रतिदातव्यम् इति।

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आकस्मिकप्रतीतः वधः एव उत्प्रेरकः भविष्यति इति कः चिन्तितवान् स्यात् । इरान्देशे हमास-नेता हनियेः दुर्भाग्येन हतः, एषा वार्ता बम-गोलाकारः इव आसीत्, मध्यपूर्वे चिरकालात् अस्थिरतायाः कगारं गतं चूर्ण-पिटं तत्क्षणमेव विस्फोटयति स्म इरान् क्रुद्धः अभवत्, इजरायलस्य विरुद्धं शक्तिशाली प्रतिशोधं कर्तुं प्रतिज्ञां कृतवान् किञ्चित्कालं यावत् सम्पूर्णः मध्यपूर्वः धारायाम् आसीत्, सर्वेषां शिरसि युद्धस्य कृष्णमेघः लम्बमानः आसीत् ।

एतादृशस्य तीव्रस्य त्रासस्य सम्मुखे इजरायल्-देशः तत् लघुतया ग्रहीतुं न साहसं कृतवान् । एतत् तनावपूर्णं वातावरणं मध्यपूर्वे पूर्वयुद्धानां प्रारम्भात् पूर्वं तनावपूर्णं वातावरणं जनान् स्मरणं करोति । एतां स्थितिं दृष्ट्वा इजरायलस्य कट्टरमित्रत्वेन अमेरिकादेशः स्वाभाविकतया उदासीनः न तिष्ठति स्म, रक्षासचिवः ऑस्टिनः शीघ्रमेव इजरायलस्य रक्षामन्त्रीं आहूय इजरायलस्य सुरक्षायाः कृते अमेरिकादेशस्य दृढसमर्थनं पुनः अवदत्। इदं केवलं कूटनीतिकं वाक्पटुता नास्ति, अपितु सैन्यप्रतिबद्धता अपि अस्ति अमेरिकादेशस्य कदमः निःसंदेहं सम्पूर्णस्य मध्यपूर्वस्य, विशेषतः इरान्-देशस्य च कृते चेतावनी अस्ति यत् अत्याचारं मा कुरुत, अन्यथा अमेरिका कदापि कार्यवाही कर्तुं सज्जः अस्ति!