समाचारं

क्वान् होङ्गचान् चेन् रुओलिन् इत्यस्मात् सर्वाधिकं भयभीतः इति प्रकाशितम् : मम प्रशिक्षकस्य ५ स्वर्णपदकानि सन्ति, सः अतीव शक्तिशाली अस्ति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सोहू मनोरञ्जनसमाचारः अद्यैव चेन् युक्सी इत्यनेन एकस्मिन् साक्षात्कारे उक्तं यत् क्वान् होङ्गचान् प्रायः प्रशिक्षकेन चेन् रुओलिन् इत्यस्मात् सर्वाधिकं भयभीतः भवति यत् सा इदानीं तावत् भयभीता नास्ति। तदतिरिक्तं क्वान् होङ्गचान् अपि अवदत् यत् "मम प्रशिक्षकः वास्तवमेव आश्चर्यजनकः अस्ति, तस्य ५ ओलम्पिकस्वर्णपदकानि सन्ति!"

२०११ तमे वर्षे विश्वतैरणप्रतियोगितायां चेन् रुओलिन् प्रथमवारं १० मीटर्-मञ्च-एकल-द्विगुण-स्पर्धायां स्वर्णपदकं प्राप्तवती , विश्वतैरणचैम्पियनशिप्स् तथा गोताखोरीविश्वकपः सा सफलतया "ग्राण्ड् स्लैम्" प्राप्तवती गोताखोरः स्वर्णपदकसङ्ख्यायां स्वस्य वरिष्ठभगिनीं फू मिंगक्सियाम् अतिक्रान्तवती "स्वप्नदले" महिलामञ्चस्य नूतनराजा अभवत् २०१२ तमे वर्षे लण्डन्-ओलम्पिक-क्रीडायां १० मीटर्-मञ्च-एकल-द्विगुण-स्पर्धायां चेन् रुओलिन् चतुर्भिः स्वर्णपदकैः सह प्रसिद्धैः क्रीडकैः फू मिङ्ग्क्सिया, गुओ-इत्यनेन सह चीनीयगोताखोरी-दलस्य स्वर्णपदकसूचौ शीर्षस्थानं प्राप्तुं बद्धवती जिंग्जिंग् तथा वु मिन्क्सिया अपि सा ओलम्पिक-इतिहासस्य चीनीयप्रतिनिधिमण्डलस्य २००तमः स्वर्णपदकविजेता अभवत् ।