समाचारं

ट्रम्पः स्पष्टतया अवदत् यत् मौद्रिकनीतौ राष्ट्रपतिस्य वचनं भवितुमर्हति, फेडरल् रिजर्वस्य स्वातन्त्र्यं च संकटग्रस्तम् अस्ति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेन्शियल एसोसिएटेड् प्रेस न्यूज on the 8th and 9th (सम्पादक झाओ हाओ)गुरुवासरे (८ अगस्त) स्थानीयसमये अमेरिकीराष्ट्रपतिः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च ट्रम्पः अवदत् यत् केन्द्रीयबैङ्कस्य व्याजदरेषु मौद्रिकनीतिषु च अमेरिकीराष्ट्रपतिना निश्चितं वचनं भवितुमर्हति।

"यावत् मम विषये, अहं बहु धनं प्राप्तवान्, अहं बहु सफलः अभवम्" इति ट्रम्पः मार-ए-लागो क्लबे वार्ताकारसम्मेलने अवदत् "अहं मन्ये बहुषु सन्दर्भेषु मम आतङ्कः फेड-अधिकारिणां वा फेड-संस्थायाः अपेक्षया श्रेष्ठः अस्ति, अध्यक्षः।”

स्वभाषणे सः वर्तमानस्य फेडरल् रिजर्व-अध्यक्षस्य पावेल् इत्यस्य अपि आलोचनां कृतवान् यत् सः व्याजदराणां समायोजनं "कदाचित् अतिशीघ्रं कदाचित् च विलम्बेन" कृतवान्, यस्य तात्पर्यं यत् तस्य निर्णयकार्याणां समयः पर्याप्तं सटीकः नासीत्

अस्मिन् मासे प्रारम्भे ट्रम्पः अन्यस्मिन् सम्मेलने अपि अवदत् यत् उच्चमहङ्गानि उच्चव्याजदराणि च "अस्माकं देशस्य नाशं कुर्वन्ति" तथा च यदि निर्वाचितः भवति तर्हि सः "व्याजदराणि नाटकीयरूपेण न्यूनीकरिष्यति" इति।

"अहं महङ्गानि न्यूनीकरिष्यामि येन जनाः पुनः बेकनं क्रेतुं शक्नुवन्ति, पुनः हैम् सैण्डविच् क्रेतुं शक्नुवन्ति, भोजनालयं प्रति बहिः गन्तुं च शक्नुवन्ति" इति सः तदा अवदत्

यद्यपि पावेल् प्रथमकार्यकाले ट्रम्पेन अस्य पदस्य नामाङ्कनं कृतवान् तथापि ततः परं द्वयोः सम्बन्धः अतीव तनावपूर्णः अस्ति । अस्मिन् वर्षे एप्रिलमासे ट्रम्पस्य मित्रराष्ट्राणि ट्रम्पस्य विजयानन्तरं फेड्-सङ्घस्य स्वातन्त्र्यं दुर्बलीकर्तुं प्रयत्नार्थं प्रस्तावानां मसौदां कुर्वन्ति इति समाचाराः अभवन् ।

यत् स्पष्टं तत् अस्ति यत् एतानि टिप्पण्यानि सम्भाव्यकार्याणि च चिन्तां जनयितुं बाध्यन्ते यत् यदि ट्रम्पः अस्मिन् वर्षे अन्ते व्हाइट हाउस् प्रति आगच्छति तर्हि फेडः स्वस्य दीर्घकालं यावत् घोषितं "स्वतन्त्रतां" निर्वाहयितुं शक्नोति वा इति।

सामान्यतया मन्यते यत् फेडरल् रिजर्वस्य स्वातन्त्र्यं आर्थिकस्थिरतां निर्वाहयितुम्, राजनैतिकहस्तक्षेपेण उत्पद्यमानानां आर्थिकजोखिमानां परिहाराय च सहायकं भवति यदि फेडः राजनैतिकदबावस्य अधीनः अस्ति तर्हि तस्य कारणेन अदूरदर्शिनी मौद्रिकनीतिः भवितुं शक्नोति यत् कदाचित् समये कार्यं कर्तुं असफलं भवति, तस्मात् आर्थिकवित्तीयबाजारस्य अस्थिरता अधिका भवति।

तदतिरिक्तं विश्वस्य महत्त्वपूर्णः केन्द्रीयबैङ्कः इति नाम्ना फेडरल् रिजर्वस्य स्वातन्त्र्यं न केवलं अमेरिकी-घरेलु-अर्थव्यवस्थायाः कृते महत्त्वपूर्णं भवति, अपितु वैश्विकवित्तीयविपण्यं अन्यदेशानां आर्थिकनीतीनां च प्रभावं करोति स्वातन्त्र्यं अमेरिकी-डॉलरस्य वैश्विक-भण्डार-मुद्रायाः स्थितिं निर्वाहयितुं साहाय्यं करोति तथा च अन्तर्राष्ट्रीय-आर्थिक-कार्येषु संयुक्त-राज्यस्य प्रबलस्थानं सुनिश्चितं करोति ।

अस्मिन् विषये पावेल् इत्यनेन बहुवारं स्वस्य प्रतिबद्धतायाः उपरि बलं दत्तं यत् राजनैतिकदबावः फेडस्य निर्णयनिर्माणं न प्रभावितं करोतु इति।

परन्तु ट्रम्पस्य तर्कस्य किञ्चित् सत्यं वर्तते।

यथा, अमेरिकादेशे वर्तमानस्य उच्चमहङ्गानि उच्चव्याजदराणां च दौरः अस्ति यतोहि फेडरल् रिजर्व् इत्यनेन २०२२ तमे वर्षे स्थितिः दुर्विचारः कृतः तथा च महङ्गानि न स्थास्यति इति विश्वासः अभवत् फलतः केन्द्रीयबैङ्केन अधुना उच्चव्याजदराणि निर्वाहयितव्यानि सन्ति दीर्घतरः कालः ।

गतमासस्य अन्ते व्याजदरेषु कटौतीं कर्तुं बहिः जगतः महता दबावेन अपि फेडरल् रिजर्व् स्थगितम् एव आसीत् । बेरोजगारीदरेण "सैम-नियमः" आरब्धस्य अनन्तरं वालस्ट्रीट्-निवेशबैङ्काः, अर्थशास्त्रज्ञाः, काङ्ग्रेसस्य सदस्याः इत्यादयः सर्वे आरोपं कृतवन्तः यत् सः ब्यान्क् व्याजदरेषु कटौतीं कर्तुं सर्वोत्तमम् अवसरं त्यक्तवान् इति

(झाओ हाओ, वित्तीय एसोसिएटेड प्रेस)