समाचारं

युक्रेन-सेना रूसी-क्षेत्रे "बृहत्तमः सीमापार-आक्रमणम्" प्रारभते

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसदेशेन ७ तमे स्थानीयसमये उक्तं यत् युक्रेनदेशः दक्षिणरूसदेशस्य कुर्स्कक्षेत्रे बृहत्प्रमाणेन आक्रमणं कृतवान्, पक्षद्वयं च घोरयुद्धं कृतवान् २०२२ तमस्य वर्षस्य फेब्रुवरीमासे रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् परं रूसदेशे युक्रेन-सेनायाः बृहत्तमेषु आक्रमणेषु एषः अन्यतमः अस्ति ।

कुर्स्कक्षेत्रे गृहाणि क्षतिग्रस्ताः

रूसस्य रक्षामन्त्रालयेन उक्तं यत् ६ दिनाङ्के युक्रेन-सेना ११ टङ्कैः २० अधिकैः बख्रिष्टवाहनैः च समर्थितैः प्रायः ३०० जनान् प्रेषितवती यत् ते कुर्स्क-ओब्लास्ट्-सीमा-रक्षा-बलस्य स्थानेषु आक्रमणं कर्तुं शक्नुवन्ति स्म ७ तम् ।

रूसी-टेलिग्राम-चैनेल्-इत्यनेन युक्रेन-सैनिकैः एकस्मिन् गृहे गोलाबारी-प्रहारस्य भिडियो स्थापितः । कुर्स्क-प्रदेशस्य कार्यवाहकः राज्यपालः अलेक्सी स्मिर्नोवः अवदत् यत् युक्रेनदेशस्य ड्रोन्-यानेन नगरस्य बहिः एम्बुलेन्स-यानं आहतम्, युद्धे पञ्च जनाः मृताः, येषु द्वौ एम्बुलेन्स-कर्मचारिणौ, न्यूनातिन्यूनं २० जनाः च घातिताः। अलेक्सी इत्यनेन उक्तं यत् विगत २४ घण्टेषु सहस्राणि जनाः क्षेत्रात् निर्गताः।

कुर्स्क-ओब्लास्ट्-आक्रमणस्य विषये रूस-सर्वकारस्य सदस्यैः सह वदन् रूस-राष्ट्रपतिः व्लादिमीर् पुटिन्-इत्यनेन आक्रमणं "बृहत् उत्तेजना" इति उक्तं, तथा च युक्रेन-सैनिकाः "नागरिकभवनानि, आवासीयभवनानि, एम्बुलेन्स-यानानि च अन्धविवेकीरूपेण लक्ष्यं कर्तुं क्षेपणास्त्र-आदि-शस्त्राणां उपयोगं कुर्वन्ति" इति ” इति ।