समाचारं

"चीनदेशे चावलपाककर्तृणां गृहनगरम्" इति गुआङ्गडोङ्ग-प्रान्तस्य लिआन्जियाङ्ग-नगरस्य अस्य वर्षस्य प्रथमार्धे लघुगृहोपकरणानाम् निर्यातः २०% अधिकं वर्धितः

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन समाचार सेवा, झान्जियाङ्ग, अगस्त ७ (लिआङ्ग शेङ्ग, ली जिनमन) ७ दिनाङ्के ग्वाङ्गडोङ्ग झान्जियाङ्ग सीमाशुल्कद्वारा प्रकाशितस्य आँकडानुसारम्, अस्य वर्षस्य प्रथमार्धे, लिआन्जियाङ्गनगरे, झान्जियाङ्गः ५६ कोटि युआन् (RMB, अधः समानम्) निर्यातितवान् लघुगृहोपकरणानाम्, वर्षे वर्षे २१.२% वृद्धिः ।

लिआन्जियाङ्ग-नगरं "चीनदेशे विद्युत्-चावल-पाककर्तृणां गृहनगरम्" अस्ति तथा च चीनदेशे एकः महत्त्वपूर्णः लघु-गृहोपकरण-उद्योग-आधारः अस्ति pressure cookers, and induction cookers इति उत्पादाः प्रायः चीनीयविपण्यस्य ३०% भागं भागं गृह्णाति तथा च ३६ विदेशेषु देशेषु क्षेत्रेषु च उत्तमं विक्रयणं करोति २०२३ तमे वर्षे लिआन्जियाङ्ग-नगरस्य लघुगृहोपकरण-उद्योग-समूहः चीनस्य प्रथमेषु लघु-मध्यम-आकारस्य उद्यम-लक्षण-उद्योग-समूहेषु अन्यतमः इति मान्यतां प्राप्तवान्

अवगम्यते यत् झान्जियाङ्ग सीमाशुल्केन लिआन्जियाङ्गस्य औद्योगिकसंरचनायाः विशेषताः संयोजयित्वा “लघुगृहसाधनकम्पनीनां कृते एईओ (अधिकृत आर्थिकसञ्चालकः, एईओ इति उच्यते) कृषिमूलं स्थानीयरूपेण स्थापितं यत् लघुगृहउपकरणकम्पनीनां कृते एईओऋणस्य कृषिं कर्तुं केन्द्रीक्रियते and help “Made in Lianjiang” small home appliances पालं कृत्वा विदेशं गच्छन्तु। अधुना यावत् लिआन्जियाङ्गनगरे एईओ उन्नतप्रमाणीकरणयुक्ताः ५ लघुगृहोपकरणनिर्मातारः सन्ति, येषां भागः लिआन्जियाङ्गनगरे कुल एईओ उन्नतप्रमाणीकरणकम्पनीनां ६२.५% भागः अस्ति

गुआङ्गडोङ्ग गाओबो इलेक्ट्रिक् कम्पनी लिमिटेड् इत्यस्य प्रभारी व्यक्तिः अवदत् यत् सम्प्रति लघुगृहसाधनानाम् निर्यातस्य कम्पनीयाः चरमऋतुः अस्ति, तथा च उत्पादनकार्यशाला "पूर्णाग्निशक्तियुक्ता" अस्ति उत्पादनपङ्क्तिः, "विदेशं गन्तुं" सज्जा । सीमाशुल्क-आँकडानां अनुसारम् अस्मिन् वर्षे प्रथमार्धे लिआन्जियाङ्ग-नगरस्य लघु-गृहोपकरणानाम् निर्यातः ५६ कोटि-युआन् आसीत्, यत् वर्षे वर्षे २१.२% वृद्धिः अभवत्, ते मुख्यतया ब्राजील्, रूस, आसियान, यूरोपीयसङ्घं,... अन्ये देशाः प्रदेशाः च । (उपरि)