समाचारं

हमासस्य नूतनः पोलिट्ब्यूरो-नेता अभवत् सिन्वरः इजरायल्-देशेन २० वर्षाणाम् अधिकं कालात् कारागारं गतः आसीत्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्यालेस्टिनी इस्लामिक प्रतिरोध आन्दोलने (हमास) पोलिट्ब्यूरो नेता हनियेहस्य मृत्योः अनन्तरं उत्तराधिकारी निर्वाचितः।

अगस्तमासस्य ६ दिनाङ्के हमास-सङ्घः एकं वक्तव्यं प्रकाशितवान् यत् याह्या सिन्वरः हनीयेहस्य उत्तराधिकारी भविष्यति इति ।

इजरायलस्य विदेशमन्त्री इजरायल् कात्ज् इत्यनेन ६ दिनाङ्के सायंकाले एकं वक्तव्यं प्रकाशितं यत् सिन्वारस्य "शीघ्रं उन्मूलनं" अवश्यं कर्तव्यम् इति ।

"कठोर-रेखा" प्रतिनिधिः, शरणार्थीशिबिरे जन्म प्राप्य

हमासः एकस्मिन् वक्तव्ये बोधयति यत् संस्थायाः सिन्वरं स्वस्य पोलिट्ब्यूरो-प्रमुखत्वेन चयनस्य निर्णयः स्वस्य नेतृत्व-संस्थायाः अन्तः "गहनतया व्यापकतया च परामर्शान् विचारान् च" अनुसृत्य भवति, एषः विकल्पः हमासस्य "संवेदनशीलकालः" जटिलक्षेत्रीय-अन्तर्राष्ट्रीय-स्थितयः च प्रतिबिम्बयति” सिन्वार ।

सिन्वरः हमासस्य सुरक्षासंस्थानां मुख्यसंस्थापकानाम् एकः अस्ति तथा च गाजापट्टिकायां हमासस्य नेता इति बहुवर्षेभ्यः कार्यं कृतवान् सः हमासस्य अन्तः "कठोरपक्षीयानाम्" प्रतिनिधित्वं कर्तुं बहिः जगति मन्यते

सिन्वरस्य जन्म दक्षिणगाजापट्टे खान यूनिस् इत्यस्मिन् शरणार्थीशिबिरे १९६२ तमे वर्षे अभवत् ।खान यूनिस् बालक उच्चविद्यालयात् स्नातकपदवीं प्राप्त्वा सः अरबीभाषायाः अध्ययनार्थं गाजादेशस्य इस्लामिकविश्वविद्यालयं गतः महाविद्यालये सिन्वरस्य हमास-सङ्घस्य संस्थापकानाम् एकेन यासिन् इत्यनेन सह निकटसम्बन्धः आसीत् । सिन्वरः प्रथमवारं १९८० तमे वर्षे आरम्भे यासिन् इत्यस्य सल्लाहं दत्त्वा गाजा-राजनैतिकक्षेत्रे प्रविष्टवान् । तदतिरिक्तं सिन्वरः हमास-सङ्घस्य सैन्यपक्षस्य कस्सन-ब्रिगेड्-इत्यस्य स्थापनायां अपि साहाय्यं कृतवान् । ब्रिटिश-माध्यमानां समाचारानुसारं खान-यूनिस्-नगरे सिन्वरस्य प्रतिवेशी मोहम्मद-डेवः अस्ति, यः अधुना “कस्सम-ब्रिगेड्”-सङ्घस्य नेता अस्ति ।

सिन्वरः "खान यूनिस् इत्यस्य कसाई" इत्यादिभिः अनेकैः उपनामभिः प्रसिद्धः आसीत् । इजरायल्-देशस्य कृते कार्यं कुर्वतां जनानां वधस्य कथितेन सिन्वार-महोदयेन सह एतत् उपनाम सम्बद्धम् आसीत् । इजरायल-माध्यमानां समाचारानुसारं सिन्वारः यासिन् इत्यनेन सह समन्वयं कृत्वा "सहकारिणां" पहिचानं कृत्वा तेषां वधस्य कार्यं दत्तवान् इति दलं निर्मितवान् । १९८८ तमे वर्षे सिन्वरः इजरायल-सैनिकद्वयं अपहृत्य मारितवान्, इजरायल-देशेन सह सहकार्यं कर्तुं शङ्कितं चतुर्णां प्यालेस्टिनी-जनानाम् हत्यां च कृतवान् ।

इजरायल्-देशेन गृहीतस्य अनन्तरं सः २२ वर्षाणि कारागारे व्यतीतवान्

१९८९ तमे वर्षे सिन्वरः इजरायल्-देशेन गृहीतः, तस्य देशस्य कारागारे २२ वर्षाणां दण्डः च दत्तः ।

सिन्वरः कारागारे हिब्रूभाषां शिक्षमाणः समयं यापयति स्म । ब्रिटिश-माध्यमेन इजरायल-सेनायाः पूर्व-मेजरस्य उद्धृत्य उक्तं यत् सिन्वरः प्रतिदिनं इजरायल्-पत्रिकाः पठति स्म तथा च "इजरायल-देशस्य विषये यत् अधिकं जानाति स्म तस्मात् अधिकं सः इजरायल्-देशस्य विषये जानाति स्म" इति इजरायल-हमास-देशयोः मध्ये युद्धविरामः ।

सिन्वरस्य कारागारकाले अपि एकः प्रकरणः आसीत् । इजरायलस्य कारागारस्य पूर्वनिदेशकः अदाट्टो एकदा अवदत् यत् दण्डं व्यतीतवान् सन् सिन्वरस्य शल्यक्रिया कृता, इजरायलस्य वैद्याः तस्य शिरसि फोडं निष्कासितवन्तः, "यत् सिन्वरः जीवितुं शक्नोति स्म" इति

२०११ तमे वर्षे सिन्वरः मुक्तः अभवत् । सिन्वरस्य गृहीतत्वेन केवलं हमास-सङ्घस्य अन्तः एव तस्य लोकप्रियता प्राप्ता । २०१७ तमे वर्षे गाजा-पट्ट्यां हमास-सङ्घस्य नेता अभवत् ।

इजरायलस्य “प्रथमक्रमाङ्कस्य उन्मूलनलक्ष्यं” भवति ।

सिन्वरं जानन्ति जनाः वदन्ति यत् हमास-देशे तस्य उदयः निर्दय-हिंसक-शैल्याः ईंधनम् अभवत् । सिन्वरेन सह व्यवहारं कृतवान् एकः व्यक्तिः अवदत् यत् हमास-अधिकारिणः अपि तस्य सह एकान्ते स्थित्वा भीताः आसन् ।

इजरायल्-देशः लक्षितहत्यायाः कारणात् सिन्वरं दीर्घकालं यावत् स्वस्य कालासूचौ समाविष्टवान् अस्ति । इजरायल-अधिकारिणः २०१८ तमे वर्षे "सिन्वारस्य जीवनं समीपे अस्ति" इति घोषितवन्तः, इजरायल-सेना अपि २०२१ तमे वर्षे खान-यूनिस्-नगरे सिन्वरस्य निवासस्थाने विमान-आक्रमणानि कृतवती प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-परिक्रमात् आरभ्य इजरायल्-देशः सार्वजनिकरूपेण सिन्वर-इत्यस्य उपरि आरोपं कृतवान् यत् सः अक्टोबर्-मासस्य ७ दिनाङ्के इजरायल्-देशे आकस्मिक-आक्रमणस्य योजनाकारेषु अन्यतमः अस्ति ।तत् तं "उन्मूलनस्य प्रथम-नम्बर-लक्ष्यं" इति मन्यते, बहुवारं च प्रतिज्ञां कृतवान् तं अन्त्यपर्यन्तं अनुसृत्य गच्छतु।

हमासस्य बहुविधाः विकेन्द्रीकृताः सत्ताकेन्द्राणि सन्ति, सिन्वरस्य वधस्य 'सीमितः प्रभावः' भविष्यति ।

फुडानविश्वविद्यालयस्य मध्यपूर्वाध्ययनकेन्द्रस्य शोधकर्त्ता ज़ौ ज़िकियाङ्गः मीडियासहितस्य साक्षात्कारे अवदत् यत् पोलिट्ब्यूरो हमासस्य मूलप्राधिकारी अस्ति तस्य नेतृत्वे अनेकेषां जनानां कृते समितिः अस्ति, यत्र राजनैतिकः, प्रचारः, संगठनात्मकः, सैन्यः च अस्ति तथा तस्य अधीनस्थाः अन्ये विभागाः तुल्यकालिकरूपेण स्वतन्त्राः सन्ति, तेषां कर्मचारिणः अपि मुक्त-गुप्त-सैन्य-कर्मचारिणः इत्यादिषु भिन्नप्रकारेषु विभक्ताः सन्ति ।

"उदाहरणार्थं हमास-सङ्घस्य सम्बद्धानां कस्साम-ब्रिगेड्-सङ्घस्य, कासिम-ब्रिगेड्-सङ्घस्य च सैन्यनेतारः गाजा-नगरे एव तिष्ठन्ति । हमास-सङ्घस्य राजनैतिककार्यालयाः चिरकालात् विदेशेषु स्थिताः सन्ति, यथा कतार-राजधानी दोहा-नगरम् मन्यते यत् हमासस्य संगठनात्मकसंरचना संघर्षस्य आवश्यकतानुसारं अनुकूलतां प्राप्नोति तथा च एतादृशं विभाजनं कृतवती अस्ति।

यूरोपीयविदेशसम्बन्धपरिषदः वरिष्ठनीतिसहकारिणः ह्यु लोवाट् इत्यस्य मतं यत् सिन्वारस्य वधः भवति चेदपि इजरायलस्य कृते "जनसम्बन्धविजयः" इव अधिकं भविष्यति, परन्तु हमासस्य उपरि तस्य प्रभावः सीमितः भविष्यति "स्पष्टतया, एतत् हानिः भविष्यति। , परन्तु सिन्वारः प्रतिस्थापितः भविष्यति।

तेल अवीवविश्वविद्यालयस्य मध्यपूर्वीय-आफ्रिका-अध्ययन-केन्द्रस्य मोशे-दयान-केन्द्रस्य वरिष्ठः सहकर्मी हरेल् चोलेवः अपि मन्यते यत् यद्यपि सिन्वरः हमास-सङ्घस्य प्रमुखः व्यक्तिः अस्ति तथापि सः एव एकमात्रः नेता नास्ति हमासः पिरामिड-आकारस्य श्रेणीबद्धसङ्गठनम् नास्ति, परन्तु अत्र बहुविधं विकेन्द्रीकृतशक्तिकेन्द्राणि सन्ति ।

"सरलतया वक्तुं शक्यते यत् इजरायल् सिन्वारं मारयति चेदपि तस्य अर्थः हमासस्य पतनम् इति न भवति। तद्विपरीतम् सिन्वारः जीवितः अस्ति चेदपि हमासस्य पतनम् न भविष्यति इति न भवति।

【सर्वपक्षेभ्यः प्रतिक्रियाः】

अमेरिकादेशः सिन्वरं गाजायुद्धविरामसौदान् स्वीकुर्वन्तु इति आग्रहं करोति

एजेन्स फ्रान्स्-प्रेस् इत्यस्य अनुसारं अमेरिकीविदेशसचिवः ब्लिङ्केन्, इजरायलस्य विदेशमन्त्री कात्ज्, लेबनानदेशस्य हिजबुलः च सिन्वरस्य हमास-पोलिट्ब्यूरो-संस्थायाः नूतननेतृत्वेन नियुक्तेः प्रतिक्रियां तस्मिन् एव दिने दत्तवन्तः

फ्रांसदेशस्य मीडिया-माध्यमेषु उक्तं यत् ब्लिङ्केन् इत्यनेन सिन्वार्-इत्यनेन ६ दिनाङ्के गाजा-युद्धविराम-सम्झौतां स्वीकुर्वन्तु इति आग्रहः कृतः, युद्धस्य समाप्त्यर्थं उत्तरं "मुख्यनिर्णायकम्" इति उक्तम् "सः युद्धविरामं प्राप्तुं प्राथमिकनिर्णयकर्ता आसीत्, अस्ति च। अतः अहं मन्ये एतत् केवलं तथ्यं बोधयति यत् युद्धविरामेन सह अग्रे गन्तुम् इति निर्णयः वास्तवतः तस्य एव अस्ति, यत् स्पष्टतया बहु साहाय्यं करिष्यति प्यालेस्टिनीजनाः येषां जनानां घोराः आवश्यकताः सन्ति।"

कात्ज् इत्यनेन तस्मिन् एव दिने सोशल मीडिया एक्स इत्यत्र उक्तं यत् सः सिन्वरं "शीघ्रं निर्मूलयिष्यति" इति । "इस्माइल हनीयेहस्य स्थाने 'अग्रणी आतङ्कवादी' याह्या सिन्वरस्य हमासस्य नूतननेतृत्वेन नियुक्तिः तस्य शीघ्रं निराकरणस्य, पृथिव्याः मुखात् अस्य 'दुष्टसङ्गठनस्य' उन्मूलनस्य च अपरं विक्षोभजनकं सोपानम् अस्ति। भवितुं कारणानि प्रत्ययः” इति कात्ज् अवदत् ।

अपरपक्षे लेबनानदेशस्य हिजबुल-सङ्घः सिन्वर-सङ्घस्य हमास-राजनैतिक-ब्यूरो-इत्यस्य नूतन-नेतृत्वेन अभिनन्दनं कृतवान् यत्, नियुक्त्या दर्शितं यत् "शत्रुः...स्वलक्ष्यं प्राप्तुं असफलः अभवत् (हमास-नेतृणां अधिकारिणां च वधं कृत्वा)" इति हिजबुल-सङ्घः अपि अवदत् यत् एषः इजरायल्-देशाय, अमेरिका-देशाय, तस्य मित्रराष्ट्रेभ्यः च प्रेषितः "दृढः सन्देशः" अपि अस्ति, अर्थात् "हमासस्य निर्णयः एकीकृतः, तस्य सिद्धान्ताः दृढाः, तस्य महत्त्वपूर्णाः विकल्पाः दृढाः, सः च निश्चितः (To Continue" इति प्रतिरोधमार्गे)” इति ।

[समाचार लिङ्क्]

इरान् - इजरायल्-देशेन सह मनोवैज्ञानिकयुद्धे प्रवृत्तः

३१ जुलै दिनाङ्के इरान्-राजधानी तेहरान्-नगरे हमास-नेता हनीयेह-इत्यस्य हत्या अभवत् । इरान्-देशः मन्यते यत् इजरायल्-देशः हत्यायाः योजनां कृतवान्, तत् च कृतवान्, प्रतिकारं कर्तुं च प्रतिज्ञां कृतवान् । इराणस्य इस्लामिकक्रान्तिकारिरक्षकदलस्य प्रवक्ता अगस्तमासस्य ६ दिनाङ्के अवदत् यत् इरान् अद्यापि सैन्यकार्याणि न कृतवती, परन्तु इजरायलविरुद्धं मनोवैज्ञानिकयुद्धं प्रारभते। तस्मिन् एव काले इरान्-देशे अनेकेषु स्थानेषु सैन्यसंस्थाः अधुना एव सैन्य-अभ्यासं प्रारब्धवन्तः ।

षष्ठे स्थानीयसमये इरान्-देशस्य इस्लामिक-क्रांतिकारी-रक्षक-दलस्य प्रवक्ता अवदत् यत् इजरायल्-देशेन हनीयेह-हत्या कायरतायाः लक्षणम् इति इरान्-देशः अद्यापि सैन्यकार्याणि न कृतवती अतः इजरायल्-देशः न जानाति यत् तस्य प्रतिक्रिया कदा कथं च भविष्यति, येन इजरायल्-देशः मनोवैज्ञानिकरूपेण भयभीतः भविष्यति । तस्मिन् एव दिने इराणी-माध्यमेन लेबनान-देशस्य हिजबुल-नेता नस्रल्लाहस्य भाषणस्य उद्धरणं कृतम् । नस्रल्लाहः अवदत् यत् इरान्, यमनदेशस्य हुथीसशस्त्रसेना, लेबनानदेशस्य हिजबुलसैनिकानाम् अपि इजरायलस्य प्रतिक्रियां दातुं दृढनिश्चयः, इच्छाशक्तिः, सामर्थ्यं च अस्ति यत् इजरायलविरुद्धं प्रतिरोधमोर्चाद्वारा आरब्धस्य मनोवैज्ञानिकयुद्धस्य भागः अस्ति .

तदतिरिक्तं ६ तमे स्थानीयसमये इराणस्य कार्यवाहकविदेशमन्त्री बघेरी राजधानी तेहराननगरे हमासस्य वरिष्ठाधिकारिभिः सह बैठकं कृतवान् । बघेरी इत्यनेन उक्तं यत् हनीयेहस्य मृत्योः कारणात् इरान्-प्यालेस्टाइनयोः निकटसम्बन्धः सुदृढः अभवत्, इरान् च प्यालेस्टिनी-जनानाम् मुक्ति-कार्यस्य दृढतया समर्थनं करिष्यति |.

Xiaoxiang Morning News इति संवाददाता Liang Tingting व्यापकरूपेण CCTV, सिन्हुआ न्यूज एजेन्सी, ग्लोबल टाइम्स्, शाङ्गगुआन न्यूज इत्यत्र च रिपोर्ट् करोति