समाचारं

समाधान |.हैरिस् स्वस्य धावनसहचरस्य चयनार्थं के "अतिरिक्तबिन्दवः" प्राप्नोति?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, वाशिङ्गटन, अगस्त ७ (रिपोर्टरः ज़ियोङ्ग माओलिंग्) अमेरिकी उपराष्ट्रपतिः हैरिस्, यः डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं ताडितवान्, सः ६ दिनाङ्के घोषितवान् यत् सा मिनेसोटा-राज्यस्य गवर्नर् वाल्ज् इत्यस्य रनिंग मेट्-रूपेण चयनं कृतवती। तस्याः रात्रौ पेन्सिल्वेनिया-नगरे एकस्मिन् अभियानकार्यक्रमे हैरिस्-महोदयेन वाल्ज्-इत्यस्य औपचारिकरूपेण परिचयः कृतः, यत्र प्रमुख-स्विंग्-राज्येषु पञ्चदिवसीय-अभियानस्य आरम्भः अभवत् ।

अमेरिकनमाध्यमाः विश्लेषकाः च पूर्वं भविष्यवाणीं कृतवन्तः यत् आफ्रिका-अमेरिका-देशस्य एशिया-देशस्य च पृष्ठभूमिं विद्यमानः हैरिस् स्वस्य रनिंग मेट्-रूपेण श्वेतवर्णीयं पुरुषं राजनेतारं चिनोति इति । अप्रसिद्धः वाल्ट्जः किमर्थं विशिष्टः अस्ति ?“रेस कार्ड” इत्यनेन हैरिस् इत्यस्मै “प्लस् अंकाः” दातुं शक्यन्ते वा? हैरिस्-ट्रम्पयोः मध्ये निर्वाचनं कथं भविष्यति ? समाधानं पश्यामः——

समृद्धः पुनरावृत्तिः हैरिस् "सहायं करोति"

अस्मिन् एव गतसप्ताहस्य समाप्तेः समये हैरिस् इत्यनेन अन्तिमत्रयस्य अभ्यर्थीनां "साक्षात्कारः" कृतः, यत्र वाल्ज् अपि आसीत्, यः अन्ते "विजयं" प्राप्तवान् ।

६० वर्षीयः वाल्ज् एकदा अमेरिकी प्रतिनिधिसभायाः रूपेण कार्यं कृतवान् सः २०१८ तमे वर्षे मिनेसोटा-नगरस्य गवर्नर् इति निर्वाचितः अभवत्, २०२२ तमे वर्षे पुनः निर्वाचितः भविष्यति ।

हैरिस् इत्यनेन उक्तं यत् वाल्ज् एकः सेवानिवृत्तः सैनिकः, पूर्वः उच्चविद्यालयस्य शिक्षकः, फुटबॉल-प्रशिक्षकः च अस्ति, तस्य राज्यपालत्वेन युद्धं कर्तुं विश्वासः अतीव दृढः अस्ति, सः श्रमिकपरिवारानाम् करं न्यूनीकृतवान्, औषधस्य मूल्यं न्यूनीकृतवान्, तथा च स्त्रियाः अधिकारान् रक्षति स्म ।

इदं वाल्ट्ज् (सञ्चिकाचित्रम्) अस्ति यत् २०२४ तमस्य वर्षस्य जूनमासस्य २४ दिनाङ्के अमेरिकादेशस्य मिनेसोटा-नगरस्य मिनियापोलिस-नगरे गृहीतम् ।सिन्हुआ समाचार एजेन्सी/ए.पी

अमेरिकादेशस्य सेण्ट् एन्सेल्म् महाविद्यालयस्य राजनीतिशास्त्रविशेषज्ञः क्रिस्टोफर गाल्डियरी इत्यनेन सिन्हुआ न्यूज एजेन्सी इत्यनेन सह साक्षात्कारे उक्तं यत् वाल्ज् इत्यस्य अनुभवः मतदातानां बहुविधसमूहान् आकर्षयितुं शक्नोति: प्रगतिशीलानाम् उदारमतिनः च गवर्नररूपेण तस्य प्रदर्शनं रोचते फुटबॉल-प्रशिक्षण-अनुभवः रस्ट्-बेल्ट्-राज्येषु मतदातानां कृते आकर्षितुं शक्नोति यत् उभयपक्षस्य अभियानेषु महत्त्वपूर्णम् अस्ति ।

ब्रूकिङ्ग्स् संस्थायाः वरिष्ठः सहकर्मी डेरेल् वेस्ट् सिन्हुआ न्यूज एजेन्सी इत्यस्मै अवदत् यत् मध्यपश्चिमस्य वाल्ज् सामान्यैः जनानां सह संवादं कर्तुं जानाति तथा च मध्यमवर्गस्य आर्थिकावकाशान् वर्धयितुं मूल्यं ददाति helpful एतेन हैरिस् अस्मिन् विषये ट्रम्पविरुद्धं लाभं प्राप्तुं साहाय्यं करिष्यति।

“जातीय कार्ड” लक्ष्यं “स्विंग राज्यानि”

केचन मीडिया-रिपोर्ट्-पत्राणि अमेरिकी-राष्ट्रपतिनिर्वाचनस्य परिणामान् प्रभावितं कुर्वन्तः प्रमुखाः "स्विंग्-राज्यानि" विस्तरेण तुलनां च कृतवन्तः तथा च ज्ञातवन्तः यत् उत्तरीय-"रस्ट-बेल्ट्"-राज्येषु मिशिगन-विस्कॉन्सिन-पेन्सिल्वेनिया-राज्येषु तस्य विपरीतम् प्रायः ७५% भागः श्वेतवर्णीयानाम् अस्ति दक्षिणस्य "सूर्यमेखलायाम्" जॉर्जिया, एरिजोना, नेवाडा च सर्वाधिकं लोकप्रियाः राज्याः सन्ति, यत्र कृष्णवर्णीयाः, हिस्पैनिकाः अन्ये च जातीयअल्पसंख्याकाः श्वेतवर्णीयाः च प्रत्येकं प्रायः ५०% भागं धारयन्ति अतः एतेषु भिन्नराज्येषु हैरिस् इत्यस्य लक्षित "जातीयपत्तेः" क्रीडनस्य आवश्यकता वर्तते ।

आयोवा-नगरस्य पूर्वकाङ्ग्रेस-सदस्यः ग्रेग्-कुसैक्-इत्यनेन सिन्हुआ-समाचार-एजेन्सी-सञ्चारमाध्यमेन उक्तं यत् यद्यपि हैरिस्-महोदयस्य आफ्रिका-अमेरिका-देशस्य एशिया-देशस्य च महिला इति परिचयः केषाञ्चन मतदातानां समर्थनं आकर्षयितुं शक्नोति तथापि तस्य केचन प्रतिकूलप्रभावाः अपि भवितुम् अर्हन्ति, येन डेमोक्रेटिक-पक्षः राजनैतिकदृष्ट्या मध्यमपक्षीयस्य श्वेतवर्णस्य कृते Look इति पक्षं प्राधान्यं ददाति पुरुषः यः स्विंग् राज्येषु व्यापकं समर्थनं प्राप्तुं शक्नोति।

जुलैमासस्य २२ दिनाङ्के अमेरिकी-उपराष्ट्रपतिः हैरिस् (अग्रभागे) अमेरिकादेशस्य वाशिङ्गटन-नगरे व्हाइट हाउसस्य दक्षिण-लॉन्-इत्यत्र एकस्मिन् कार्यक्रमे भागं गृहीतवान् ।सिन्हुआ न्यूज एजेन्सी संवाददाता हू यूसोङ्ग इत्यस्य चित्रम्

अन्ये विश्लेषकाः सूचितवन्तः यत् ट्रम्पः मतदानं प्राप्तुं जातिचेतनाम् प्रेरितवान्, सः पुनः एतस्य उपायस्य प्रतिकृतिं कर्तुं शक्नोति। एकदा अमेरिकनमतदातृषु विविधताप्रति विरोधः वर्धते तदा तत् हैरिस् इत्यस्य कृते कष्टं वर्तयितुं शक्नोति। तस्याः सम्यक् धावनसहचरः श्वेतवर्णीयकार्यकर्तृणां समर्थनयुक्तः कोऽपि स्यात् ।

वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​मतं यत् हैरिस्-महोदयेन वाल्ज्-सहितं साझेदारी कृत्वा अनेकेषां "राजनैतिकलाभानां" सह अभियानसंयोजनं निर्मितम् ।

पक्षद्वयस्य निर्वाचनं गतिरोधं प्राप्नोति

अमेरिकीराष्ट्रपतिस्य डेमोक्रेटिक बाइडेनस्य च "समर्थनं" प्राप्त्वा हैरिस् शीघ्रमेव दलस्य अन्तः समर्थनं समेकितवती अस्ति यत् सा औपचारिकरूपेण नामाङ्कनं स्वीकृत्य शिकागोनगरे अगस्तमासस्य १९ दिनाङ्कात् २२ दिनाङ्कपर्यन्तं आयोजिते डेमोक्रेटिकराष्ट्रीयसम्मेलने व्याख्यातुमर्हति दृश्यानि ।

विगतसप्ताहेषु हैरिस् इत्यस्य निर्वाचनस्थितिः उष्णतां प्राप्नोति। परन्तु यद्यपि सा केषुचित् निर्वाचनेषु ट्रम्पं गृह्णाति तथापि सा अद्यापि अनेकेषु प्रमुखेषु स्विंग् राज्येषु तस्य पश्चात् अस्ति तथा च तस्य सह गतिरोधयुद्धे निरुद्धा अस्ति।

एषः अमेरिकीराष्ट्रपतिः बाइडेन् उपराष्ट्रपतिः हैरिस् च अगस्तमासस्य प्रथमे दिने अमेरिकादेशस्य मेरिलैण्ड्-नगरे गृहीतौ ।सिन्हुआ न्यूज एजेन्सी संवाददाता हू यूसोङ्ग इत्यस्य चित्रम्

अमेरिकीनिर्वाचनसूचनाजालस्थलेन "Real Transparent Politics" इत्यनेन संकलितस्य मतदानस्य आँकडानुसारं ६ तमे दिनाङ्कपर्यन्तं राष्ट्रियनिर्वाचनेषु हैरिस् ट्रम्पस्य औसतेन ०.५ प्रतिशताङ्कैः अग्रे आसीत्, ट्रम्पः औसतेन ०.५ प्रतिशताङ्केन अग्रणीः आसीत् राष्ट्रियनिर्वाचनेषु प्रतिशताङ्काः १.२ प्रतिशताङ्कैः हैरिस् इत्यस्य अग्रणीः । निकटतया निरीक्षितेषु विस्कॉन्सिन-पेन्सिल्वेनिया-राज्येषु निर्वाचनेषु हैरिस् क्रमशः ०.२ प्रतिशताङ्कैः १.८ प्रतिशताङ्कैः च पश्चात् अस्ति;

कुसैकस्य मतं यत् हैरिस् तुल्यकालिकरूपेण युवा, ऊर्जावानः, बहुधा मीडिया-माध्यमेषु दृश्यते, मतदातानां कृते "उत्साहं सुखं च" आनयति, येन बहवः डेमोक्रेटिक-मतदातारः अनुभवन्ति यत् निर्वाचनस्थितौ सुधारस्य अवसरः अस्ति इति एकदा न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​समाचारः आसीत् यत् हैरिस्-महोदयः अभियानस्य समये महिला-अधिकारस्य विषये उदारतया वदति स्म, यत् मतदातानां मध्ये अधिकं प्रतिध्वनितुं शक्नोति, डेमोक्रेटिक-पक्षस्य अस्मिन् मूल-विषये बाइडेन्-इत्यस्मात् अपेक्षया लाभः अपि आसीत्