समाचारं

थाईलैण्ड्देशस्य संवैधानिकन्यायालयेन मुख्यविपक्षदलस्य दूरप्रगतिदलस्य विघटनस्य निर्णयः कृतः, यस्य पूर्ववर्ती अपि विघटितः अभवत्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

थाईलैण्ड्देशस्य संवैधानिकन्यायालयेन अगस्तमासस्य ७ दिनाङ्के देशस्य मुख्यविपक्षदलस्य दूरप्रगतिदलस्य विघटनस्य निर्णयः कृतः । अस्य निर्णयस्य मुख्यकारणं सुदूरप्रगतिपक्षस्य lèse-majesté विषये थाईकानूनस्य "अनुच्छेदः ११२" इति संशोधनस्य प्रयासः आसीत् ।

दूरप्रगतिदलस्य विषये थाईलैण्डदेशस्य संवैधानिकन्यायालयस्य एषः नवीनतमः निर्णयः अस्ति। सीसीटीवी-समाचार-रिपोर्ट्-अनुसारं सुदूर-प्रगति-दलेन, दलस्य नेता च पीटा-इत्यनेन २०२३ तमस्य वर्षस्य सामान्यनिर्वाचनस्य समये आपराधिक-संहितायां अनुच्छेद-११२ संशोधनार्थं प्रचार-नीतिः प्रस्ताविता, अस्मिन् वर्षे जनवरी-मासस्य ३१ दिनाङ्के संवैधानिक-न्यायालयेन निर्णयः कृतः, मञ्चः वा इति राज्यशक्तिं विध्वंसयितुं शङ्का आसीत् अस्य मञ्चस्य कार्यान्वयनार्थं सुदूरप्रगतिपक्षस्य प्रयत्नाः अवश्यमेव स्थगितव्याः।

७ दिनाङ्के ब्रिटिश "गार्डियन" इत्यस्य प्रतिवेदनानुसारं थाईलैण्ड्देशस्य लोकप्रियराजनैतिकदलेषु अन्यतमः अस्ति, यस्य मुख्यसमर्थकाः युवासमूहात् आगताः सन्ति अगस्तमासस्य ७ दिनाङ्के संवैधानिकन्यायालयस्य नवीनतमनिर्णयेन सह पितासहितस्य सुदूरप्रगतिपक्षस्य कार्यकारिणीसमितेः सदस्याः अपि राजनीतिषु भागं ग्रहीतुं १० वर्षाणां प्रतिबन्धस्य सामनां कर्तुं शक्नुवन्ति।

पिता पूर्वं उक्तवान् यत् दलेन उत्तराधिकारी दलस्य निर्माणस्य योजना कृता अस्ति, अग्रे अपि विस्तृतानि कार्याणि करिष्यति। "मा त्यजन्तु, आशां मा त्यजन्तु, क्रुद्धाः भवन्तु" इति सः अद्यतनकार्यक्रमे समर्थकान् अवदत्।

वस्तुतः रायटर्-पत्रिकायाः ​​अनुसारं फार्-प्रोग्रेस्-पक्षस्य पूर्ववर्ती फ्यूचर-फॉर्वर्ड-पक्षः अपि विघटितः । "प्रचारवित्तविनियमानाम् उल्लङ्घनस्य" कारणेन २०२० तमे वर्षे फ्यूचर फॉरवर्ड पार्टी इत्यस्य विघटनस्य आदेशः दत्तः, तस्मिन् समये फ्यूचर फॉरवर्ड पार्टी इत्यस्य बहवः नेतारः राजनीतिषु प्रतिबन्धिताः आसन् ।

२०१७ तमस्य वर्षस्य संविधानस्य प्रारूपणसमितेः पूर्वसल्लाहकारः कानूनीविशेषज्ञः जेड डोनावानिकः च एकस्मिन् साक्षात्कारे अवदत् यत् "[पूर्वं] ये बहवः दलाः विघटिताः आसन्, तेषां ज्ञातं यत् एतत् तावत् महत्त्वपूर्णं नासीत्... यदि सुदूरप्रगतिदलः विघटितः आसीत् , सुदूरप्रगतिदलस्य कार्यकारिणीसमित्याः बहिः सदस्यानां सदस्यतां प्रतीक्षमाणः नूतनः राजनैतिकदलः भवितुम् अर्हति” इति ।

तथैव वर्तमानप्रधानमन्त्री साई थाई यस्य फेउ थाई दलस्य सदस्यः अस्ति तस्य अपि बहुविधाः पूर्ववर्ती दलाः सन्ति, यत्र २००८ तमे वर्षे विघटितः जनशक्तिपक्षः, २००७ तमे वर्षे विघटितः थाई राक् थाई दलः च सन्ति "गार्डियन" इति प्रतिवेदनानुसारं थाईलैण्ड्देशस्य संवैधानिकन्यायालयः अपि आगामिसप्ताहे प्रधानमन्त्री सैथाविरुद्धस्य मुकदमे निर्णयं करिष्यति।