समाचारं

रूसीमाध्यमाः : रूसदेशस्य कुर्स्क-राज्ये युक्रेन-सेनायाः आक्रमणं कृतम् अस्ति कार्यवाहकः राज्यपालः पुटिन्-महोदयाय स्थितिं ज्ञापितवान् इति अवदत्, पुटिन् च तस्य वचनं कृतवान्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट] रूसी "न्यूजपेपर" वेबसाइट्, "रूस टुडे" इत्यादिमाध्यमानां समाचारानुसारं रूसस्य कुर्स्कक्षेत्रे यूक्रेनसेनायाः आक्रमणं ६ दिनाङ्के राज्यस्य कार्यवाहकराज्यपालः स्मिर्नोवः सामाजिके पोस्ट् कृतवान् platform Telegram on the 7th , सः रूसीराष्ट्रपतिना सह दूरभाषं कृत्वा राज्यस्य स्थितिं उत्तरं दत्तवान्।

रूसी "समाचारपत्रम्" इति जालपुटे प्रकाशितस्य प्रतिवेदनस्य अनुसारं स्मिर्नोवः तस्मिन् दिने टेलिग्राम इत्यत्र कुर्स्क-प्रान्तस्य स्थितिः नियन्त्रणे अस्ति इति प्रकाशितवान् । "अस्माभिः आक्रमणितसीमाक्षेत्रेभ्यः निवासिनः निष्कासिताः, अस्थायीवासकेन्द्राणि व्यवस्थापितानि, तेभ्यः आवश्यकं सर्वं समर्थनं च प्रदत्तम्, मनोवैज्ञानिकाः अपि साहाय्यं कुर्वन्ति" इति सः अवदत्।

प्रतिवेदनानुसारं स्मिर्नोवः अपि अवदत् यत् ६ दिनाङ्के सायं कालात् ७ दिनाङ्के स्थानीयसमये प्रातःकाले यावत् पुटिन् इत्यनेन सह दूरभाषः कृतः, राज्यस्य स्थितिविषये उत्तरं प्रति सूचनां दत्तवान् पुटिन् इत्यनेन उक्तं यत् सः प्रदास्यति सर्वेषु पक्षेषु क्षेत्रस्य समर्थनम्।

७ दिनाङ्के आरआइए नोवोस्टी इत्यस्य प्रतिवेदनानुसारं कुर्स्क-ओब्लास्ट्-नगरस्य स्थितिविषये पुटिन् एकस्मिन् सर्वकारीय-समागमे अवदत् यत् एतत् "कीव-शासनेन आरब्धम् अन्यत् बृहत्-स्तरीयं उत्तेजनम्" इति

७ दिनाङ्के आरआइए नोवोस्टी इत्यस्य प्रतिवेदनानुसारं पुटिन् कुर्स्क-ओब्लास्ट्-नगरस्य स्थितिविषये चर्चां कर्तुं सर्वकारीयसभां कृतवान् । चित्रे पुटिन् समागमे वदन् दृश्यते।स्रोतः : RIA Novosti विडियो स्क्रीनशॉट्

७ दिनाङ्के आरआइए नोवोस्टी इत्यस्य प्रतिवेदनानुसारं पुटिन् रूसी-अधिकारिभिः सह कुर्स्क-प्रान्तस्य स्थितिविषये चर्चां कर्तुं सर्वकारीयसभां कृतवान् ।स्रोतः : RIA Novosti विडियो स्क्रीनशॉट्

रूसीपत्रिकाभिः, TASS इत्यादिभिः माध्यमैः प्राप्तानां समाचारानुसारं रूसी रक्षामन्त्रालयेन ६ दिनाङ्के सूचना जारीकृता यत् तस्मिन् दिने मास्कोसमये प्रातः ८ वादनात् आरभ्य युक्रेनसेनायाः २२ तमे यंत्रीकृतब्रिगेड् इत्यस्य प्रायः ३०० सशस्त्रकर्मचारिणः ११ टङ्कस्य उपयोगं कृतवन्तः तथा च... २० तः अधिकाः बख्तरयुक्ताः वाहनाः कुर्स्क-प्रान्तस्य रूसी-युक्रेन-सीमायाः समीपे रूसीसेनाद्वारा नियोजितेषु सीमारक्षास्थानेषु आक्रमणं कृतवन्तः । रूसीसेना सीमाक्षेत्रे प्रविशन्त्याः युक्रेनसेनायाः, युक्रेनस्य सुमी-प्रान्तस्य च युक्रेन-सेनायाः उपरि आक्रमणं कृत्वा युक्रेन-सेनायाः केचन टङ्काः, बखरी-वाहनानि च नष्टवन्तः रूसीसङ्घीयसुरक्षासेवा ६ दिनाङ्के घोषितवती यत् युक्रेनसेना तस्मिन् प्रातःकाले कुर्स्क-प्रान्तस्य ग्रामेषु सशस्त्र-आक्रमणं कृतवती । ओकुर्स्कक्षेत्रस्य कार्यवाहकः राज्यपालः स्मिर्नोवः सामाजिकमाध्यमेषु प्रकाशितवान् यत् रूसीसीमारक्षकाः राज्ये आक्रमणं कुर्वतां युक्रेनदेशस्य सेनायाः विरुद्धं युद्धं कुर्वन्ति। रूसस्य स्वास्थ्यसहायकमन्त्री कुज्नेत्सोवः ७ दिनाङ्के मीडियासञ्चारमाध्यमेन अवदत् यत् ६ दिनाङ्के युक्रेनदेशस्य सशस्त्रसेनानां कुर्स्क-प्रान्तस्य उपरि आक्रमणे ६ बालकाः सहितं २४ जनाः घातिताः।