समाचारं

मदुरो जनान् व्हाट्सएप् विलोपयितुं आग्रहं करोति : शत्रवः वेनेजुएलादेशे आक्रमणं कर्तुं तस्य उपयोगं कुर्वन्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] अगस्तमासस्य ६ दिनाङ्के वेनेजुएला दक्षिणटीवी इत्यस्य प्रतिवेदनानुसारं वेनेजुएलादेशस्य राष्ट्रपतिः मदुरो ५ दिनाङ्के उक्तवान् यत् सः अमेरिकनकम्पनी मेटा इत्यनेन विकसितं संचारसॉफ्टवेयरं व्हाट्सएप् इत्येतत् स्वस्य मोबाईलफोनतः विलोपितवान्, ततः सः आह्वानं कृतवान् तस्य समर्थकाः अभ्यासस्य अनुसरणं कर्तुं। सः "फासिस्ट्"-जनानाम् उपरि आरोपं कृतवान् यत् ते एप्-इत्यस्य उपयोगं हिंसायाः प्रेरणायै वेनेजुएला-समाजस्य अस्थिरीकरणाय च कुर्वन्ति ।

मदुरो स्वभाषणे अवदत् यत् "अधुना वयं सर्वे वीचैट्, टेलिग्राम इत्येतयोः माध्यमेन संवादं कुर्मः। कोलम्बियादेशस्य मादकद्रव्यव्यापारिणः, देशद्रोहिणः, उत्तर-अमेरिका-देशस्य साम्राज्यवादिनः च व्हाट्सएप्-माध्यमेन वेनेजुएला-देशे आक्रमणं कर्तुं न शक्नुवन्ति, वयं च प्रौद्योगिकी-साम्राज्यवादात् मुक्तिं प्राप्नुमः।

मदुरो स्वस्य दूरभाषात् व्हाट्सएप्पं विलोपितवान् इति घोषितवान्, "एतत् कर्तुं आवश्यकम्, व्हाट्सएप् न इति वदतु, व्हाट्सएप् वेनेजुएलादेशात् निर्गच्छतु, यतः अपराधिनः अत्र युवानां जननेतृणां च धमकीम् अयच्छन्ति... व्हाट्सएप्, नरकं यावत्!

मदुरो भाषणस्य समये स्वस्य दूरभाषे व्हाट्सएप् विडियो डिलीट् करोति

ततः पूर्वं ५ तमे स्थानीयसमये मदुरो राजधानी कराकस्नगरे वेनेजुएलादेशस्य संयुक्तसमाजवादीदलेन आयोजिते युवासभायां भागं गृहीतवान्, यत्र वेनेजुएलादेशस्य युवानः शान्तिरक्षणं कर्तुं आह्वानं कृतवान्। सः घोषितवान् यत् – “कोलम्बिया, पेरु, चिली, अमेरिकादेशेषु अनामिकमोबाइलफोनानां पृष्ठतः कायराः निगूढाः सन्ति... परन्तु अहम् एतेभ्यः कायरेभ्यः फासिस्टेभ्यः वक्तुम् इच्छामि यत् भवान् निगूढः भवितुम् अर्हति, परन्तु देशभक्ताः क्रान्तिकारीयुवकाः वीथिषु भविष्यन्ति, वयं कदापि न भविष्यामः गोपयतु। "

सभायां सः "फासिस्ट्"-जनानाम् उपरि आरोपं कृतवान् यत् ते वेनेजुएला-देशस्य सैनिकानाम्, पुलिस-जननेतृणां च कृते व्हाट्सएप्-माध्यमेन धमकीम् अयच्छन्, वेनेजुएला-देशस्य जनानां कृते एप्लिकेशनं विलोपयितुं, तस्य स्थाने वीचैट्, टेलिग्राम-इत्यादीनां सॉफ्टवेयरस्य उपयोगं कर्तुं च आह्वानं कृतवान्

२९ जुलै दिनाङ्के स्थानीयसमये प्रातःकाले वेनेजुएलादेशस्य राष्ट्रियनिर्वाचनआयोगेन घोषितं यत् भव्यदेशभक्तिगठबन्धनस्य उम्मीदवारः वर्तमानराष्ट्रपतिः च मदुरो वेनेजुएलादेशस्य राष्ट्रपतित्वेन पुनः निर्वाचितः। निर्वाचनआयोगस्य ८०% मतगणनायां ज्ञातं यत् मदुरो ५१.२०% मतं प्राप्तवान् तथा च विपक्षस्य गठबन्धनस्य "लोकतान्त्रिक एकता गठबन्धनस्य" उम्मीदवारः गोन्जालेज् ४४.२०% मतं प्राप्तवान् परन्तु वेनेजुएलादेशस्य विपक्षः परिणामं स्वीकुर्वितुं न अस्वीकृतवान् ।

वेनेजुएलादेशेन निर्वाचनपरिणामस्य आधिकारिकरूपेण घोषणायाः अनन्तरं क्यूबा, ​​निकारागुआ, होण्डुरस इत्यादयः देशाः मदुरो इत्यस्य पुनः निर्वाचनार्थं अभिनन्दनं कृतवन्तः परन्तु अमेरिका, यूरोपीयसङ्घः, सप्तजनसमूहः च सर्वे निर्वाचनपरिणामेषु प्रश्नं कृतवन्तः वामपक्षीयसरकारानाम् नेतृत्वे लैटिन-अमेरिकादेशस्य त्रयः देशाः ब्राजील्, मेक्सिको, कोलम्बिया च देशाः वेनेजुएलादेशं पूर्णमतदानपरिणामानां घोषणां कर्तुं आह्वयन्ति स्म ।

तदनन्तरं वेनेजुएलादेशस्य विपक्षसमर्थकाः प्रदर्शनानां श्रृङ्खलां आयोजितवन्तः, यस्य परिणामेण दङ्गाः, हिंसकाः संघर्षाः च अभवन्, येषु न्यूनातिन्यूनं १६ जनानां मृत्युः अभवत् मदुरो इत्यनेन ६ दिनाङ्के घोषितं यत् जुलैमासस्य अन्ते यावत् विपक्षेण आरब्धेषु विरोधेषु हिंसकघटनासु भागं गृहीतवन्तः २२२९ जनाः गृहीताः तेषां कृते निर्दोषजनानाम् हानिः करणीयः, चिकित्सालयाः, विद्यालयाः, अन्ये सार्वजनिकसुविधाः च दग्धाः इति शङ्का वर्तते।

मदुरो इत्यनेन अपि पूर्वं उक्तं यत् विपक्षनेता मचाडो, उम्मीदवारः गोन्जालेज् च निर्वाचनोत्तरहिंसां प्रेरयितुं सर्वकारं अस्थिरं कर्तुं प्रयतन्ते इति कथितस्य कारणेन "जेलवासः कर्तव्यः" इति। सः द्वयोः वेनेजुएलादेशस्य राष्ट्रियनिर्वाचनआयोगस्य सुविधासु विध्वंसः इति आरोपः कृतः, एतत् कार्यं अधिकतमं २० वर्षाणां कारावासस्य दण्डं दातुं शक्नोति।

"वयं वेनेजुएलाविरुद्धस्य तख्तापलटप्रयासस्य सम्मुखीभवनं, पराजयं, नियन्त्रणं, मर्दनं च कुर्मः" इति चतुर्थे दिनाङ्के मदुरो इत्यनेन उक्तं यदा सः आहतानाम् सैनिकानाम् पदकानि प्रदातुं प्रदर्शनेषु भागं गृहीतवान्। सः बोलिविया-राष्ट्ररक्षकस्य सदस्येभ्यः बोधितवान् यत् वेनेजुएलादेशे "फासिज्मः" सत्तां न गृह्णीयात् तथा च "आशासे यत् भवान् व्यवस्थायाः, कानूनस्य, संविधानस्य च विजयं सुनिश्चितं कर्तुं शक्नोति" इति

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।