समाचारं

विश्वस्य बृहत्तमे सूचीकृते जलविद्युत्कम्पनीयां नेतृत्वपरिवर्तनं भवति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मा झेन्बो चीन याङ्गत्से पावर कम्पनी लिमिटेड (अतः परं "यांग्त्ज़े पावर" इति उच्यते) इत्यस्य उपाध्यक्षपदात् राजीनामा दत्तवान् ।


अगस्तमासस्य ५ दिनाङ्के याङ्गत्से पावर इत्यनेन घोषणा कृता यत् कम्पनीयाः संचालकमण्डलेन उपाध्यक्षस्य मा झेन्बोमहोदयस्य राजीनामाप्रतिवेदनं अद्यैव प्राप्तम् इति कार्यकारणात्, २.मा झेन्बो महोदयः कम्पनीयाः निदेशकपदात्, उपाध्यक्षपदात्, संचालकमण्डलस्य रणनीतिस्य, ईएसजी-समितेः च सदस्यात् राजीनामा दत्तवान् . संघस्य नियमानाम् अनुरूपं प्रासंगिकविनियमानाञ्च अनुसारं मा झेन्बोमहोदयस्य त्यागपत्रप्रतिवेदनं तदा प्रभावी भविष्यति यदा सा कम्पनीयाः संचालकमण्डलाय वितरिता भविष्यति।



आधिकारिकजालस्थलसूचना दर्शयति यत् याङ्गत्से पावरः मुख्यप्रायोजकरूपेण चीन थ्री गॉर्ज्स् निगमेन स्थापिता संयुक्त-स्टॉक-कम्पनी अस्ति, अस्य स्थापना २००२ तमे वर्षे सितम्बर्-मासस्य २९ दिनाङ्के अभवत्, नवम्बर २००३ तमे वर्षे च शङ्घाई-स्टॉक-एक्सचेंज-आईपीओ-मध्ये सूचीकृता २०२० तमस्य वर्षस्य सितम्बरमासे याङ्गत्से पावर इत्यनेन निर्गताः "शंघाई-लण्डन् स्टॉक् कनेक्ट्" इति वैश्विकनिक्षेप-रसीदानां सूचीकृताः, तेषां व्यापारः यूनाइटेड् किङ्ग्डम्-देशस्य लण्डन्-स्टॉक-एक्सचेंज-मध्ये अभवत्


याङ्गत्ज़ी पावर मुख्यतया जलविद्युत्, निवेशः वित्तपोषणं च, पम्पद्वारा भण्डारणं, स्मार्ट-इन्टीग्रेटेड् ऊर्जा, नवीन-ऊर्जा, तथा च विद्युत्-वितरण-विक्रयणं च कुर्वन् अस्ति ।चीनदेशस्य बृहत्तमा सूचीकृतविद्युत्कम्पनी, विश्वस्य बृहत्तमा सूचीकृतजलविद्युत्कम्पनी च अस्ति । . याङ्गत्से नदी विद्युत् शक्तिद्वारा संचालिताः प्रबन्धिताः च षट् झरनाविद्युत्केन्द्राणि - वुडोङ्गडे, बैहेटन, ज़िलुओडु, क्षियाङ्गजियाबा, थ्री गॉर्ज्स्, गेझोउबा च - विश्वस्य बृहत्तमं स्वच्छ ऊर्जागलियारं निर्मान्ति, येन प्रभावीरूपेण याङ्गत्से-देशे बाढनियन्त्रणं, जहाजयानं, जलपुनर्पूरणं, पारिस्थितिकीसुरक्षा च सुनिश्चितं भवति नदी बेसिन।


स्रोतः - शङ्घाई स्टॉक एक्सचेंजस्य जालपुटम्, 1999 ।यांगत्ज़े विद्युत शक्ति वेबसाइट

अंत
सम्पादक丨लि हुइयिंग
प्रतिवेदन/प्रतिक्रिया