समाचारं

वकीलः मा हुइजुआन् - यावत् महिलानां बालकानां च आवश्यकता वर्तते तावत् अहं किमपि कर्तुं यथाशक्ति प्रयत्नः करिष्यामि

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुव्यवस्थितलघुकेशाः, उच्छ्रितसूटं, वायुयुक्तं च भ्रमणं च कृत्वा मा हुइजुआन् एकः समर्थः वकीलः इव दृश्यते यः चलच्चित्रात् दूरदर्शननाटकात् च बहिः गतः वाणिज्यिकक्षेत्रे वकिलत्वेन तस्याः कार्यं प्रायः डम्पिंगविरोधी, प्रतिकारविरोधी, निवेशः तथा विलयः अधिग्रहणं च सम्बद्धं भवति, यत् किञ्चित् "उच्चस्तरीयं" प्रतीयतेपरन्तु स्वकार्यस्य बहिः मा हुइजुआन् सर्वदा किमपि "पृथिव्यां अधः" कर्तुम् इच्छति: महिलानां बालकानां च अधिकारानां रक्षणम् ।
"यावत् यावत् महिलानां बालकानां च आवश्यकता अस्ति तावत् अहं मम सामर्थ्यस्य अन्तः किमपि कर्तुं यथाशक्ति प्रयत्नेन प्रयतस्ये दशवर्षपूर्वं मा हुइजुआन् सर्वचीनमहिलासङ्घस्य कर्तव्यवकीलरूपेण याचिकानां स्वागते सहायतां कृतवती , महिलामित्रेभ्यः कानूनीपरामर्शं प्रदातुं।
शरदऋतुस्य अन्ते बीजिंग-नगरे अधिकाधिकं शीतं भवति । परामर्शकक्षस्य कोणे स्थिता कृशयुवती मा हुइजुआन् इत्यस्य ध्यानं आकर्षितवती । परपक्षस्य मुखं विवर्णं आसीत्, सः जर्जरं कृशं कोटं धारयति स्म ।
"अहं मम बालस्य अभिभावकत्वं पुनः इच्छामि" इति सा महिला उपविश्य उत्सुकतापूर्वकम् अवदत्। मा हुइजुआन् इत्यनेन ज्ञातं यत् वाङ्गमहोदया ग्राम्य हुबेईतः आगता इति तलाकस्य अनन्तरं पूर्वपतिपरिवारेण बालकः गोपितः, बालस्य अभिरक्षणमपि तस्मै पुरुषाय दत्तम् एषा घटना तस्याः उपरि महत् प्रभावं कृतवती, सा स्वसन्ततिं प्राप्तुं विहाय अन्यत् किमपि मुक्तुं न शक्नोति स्म ।
पूर्वपतिः बीजिंग-नगरे व्यापारं करोति इति ज्ञात्वा सा एकान्ते स्वस्य बालकं अन्वेष्टुं बीजिंग-नगरम् आगता । फलतः न केवलं बालकः अदृश्यः आसीत्, अपितु तस्य आजीविकायाः ​​स्रोतः अपि नासीत्, प्रायः सः मुक्तस्थाने एव सुप्तवान् । "अहं वास्तवं न जानामि यत् सा तेषु दिनेषु कथं जीविता अभवत्।" "किञ्चित्कालं यावत् एषः विषयः समाधानं न प्राप्नुयात्, परन्तु वयं तां सामान्यजीवनं जीवितुं न शक्नुमः, अन्यथा तस्याः जीवनं पटरीतः पतितुं शक्नोति।"
ततः परं वाङ्गमहोदया समये समये मा हुइजुआन् इत्यस्मै संवादं कर्तुं फ़ोनं कृतवती अस्ति। यथा यथा तस्याः जीवनं स्थिरं भवति स्म तथा तथा सा प्रसन्ना अभवत् । कतिपयवर्षेभ्यः अनन्तरं वाङ्गमहोदया स्वगृहनगरं प्रति प्रत्यागन्तुं पूर्वं स्वपुत्रस्य अभिभावकत्वं प्राप्तवती ।
वर्षेषु मा हुइजुआन् इत्यस्य दूरभाषसङ्ख्या प्रायः कानूनीपरामर्शस्य हॉटलाइनः अभवत्, कोऽपि भवेत्, मा हुइजुआन् सहायतां करोति ।
२०१५ तमे वर्षे बीजिंग-वकील-सङ्घस्य महिला-वकील-कार्यसमितेः तत्कालीननिदेशिका मा हुइजुआन्-इत्यनेन महिला-सहायतायाः सह वकिल-कार्यस्य संयोजनं कथं करणीयम् इति चिन्तयितुं आरब्धम् २०१८ तमे वर्षे सा "महिलाधिकारसंरक्षण·गृहेषु कानूनं प्रेषयितुं" राजधानी महिला वकिलानां प्रकरण-आधारित-कानूनानां व्याख्या प्रचार-समूहस्य स्थापनायां अग्रणी अभवत्, यत्र महिला-वकीलानां नेतृत्वं कृत्वा घरेलुहिंसा, वैवाहिकसम्पत्त्याः उत्तराधिकारः, वृद्धानां विकलाङ्गानाम् अधिकाराणां कृते विद्यालयस्य उत्पीडनं गारण्टी, कतिपयानां नामकरणार्थम्।
प्रस्तुतिदलस्य आरम्भस्य बहुकालं न यावत् कश्चन साहाय्यं याचयितुम् आगतः । घरेलुहिंसायाः दुःस्वप्ने गभीररूपेण फसन्त्याः लीमहोदयायाः कृते मा हुइजुआन् इत्यस्मै उक्तं यत् तस्याः पतिना घरेलुहिंसायाः सामान्यघटना अभवत्, अनेकवारं हिंसकयुद्धानां एकमात्रं समाधानं पुलिसं आहूतव्यम् इति तदपि सः पुरुषः कदापि तलाकं न स्वीकृतवान् । ली सुश्री भर्तुः क्रोधं कर्तुं भीता आसीत्, मुकदमां कर्तुं न साहसं कृतवती ।
एतां स्थितिं ज्ञात्वा मा हुइजुआन् दुःखितः क्रुद्धः च अभवत् । सा उपस्थिता महिलावकीलया सह ली-महोदयायाः सान्त्वनां दत्तवती, यदा सा तस्याः कानूनीसहायतां प्रदातुं उपायान् अन्वेष्टुं प्रयतमाना आसीत् । मा हुइजुआन् वैवाहिकमुकदमेषु विशेषज्ञतां प्राप्तस्य वकिलस्य Xue इत्यस्य सम्पर्कं कृतवान्, सुश्री ली इत्यस्याः "समर्थनार्थं" च मिलित्वा कार्यं कृतवान् ।
वकीलः ज़ुए इत्यनेन सुश्री ली इत्यस्याः पक्षतः न्यायालये तलाकस्य मुकदमा दाखिलः, व्यक्तिगतसुरक्षासंरक्षणस्य आदेशाय च आवेदनं कृतवान् । अप्रत्याशितरूपेण प्रथमविचारे यद्यपि सः पुरुषः निजीरूपेण तलाकस्य सहमतिम् उक्तवान् तथापि न्यायालयेन तस्य मनः परिवर्त्य तलाकस्य सहमतिः नास्ति इति आग्रहः कृतः अन्ते तस्य पुरुषस्य घरेलुहिंसायाः प्रमुखः दोषः न ज्ञातः, प्रथमे अपि तलाकस्य निर्णयः नासीत् ।
"अद्यापि अस्माभिः निरन्तरं आह्वानं कर्तव्यम्। यावत् आशा अस्ति तावत् वयं त्यक्तुं न शक्नुमः।" मा हुइजुआन् विशेषतया प्रचारदलस्य अनेकाः वकिलाः आहूय प्रकरणस्य बहुवारं अध्ययनं न्यायं च कर्तुं प्रमाणानि कथं अधिकं समेकयितुं शक्यन्ते इति चर्चां कृतवन्तः। अन्ते सर्वेषां मतं यत् द्वितीयविचारस्य सम्भावना अस्ति इति । "मा भयम्, वयं सर्वे भवतः पृष्ठपोषकाः स्मः।" मा हुइजुआन् इत्यस्य मते एतत् सुश्री ली इत्यस्याः "न ताडितस्य" अवसरं दातुं, घरेलुहिंसायां निर्दोषाणां असहायानां च महिलानां स्वतन्त्रतां गौरवं च प्राप्तुं सम्भावना दातुं च अस्ति।
द्वितीयविचाराद् पूर्वं मा हुइजुआन्, वकीलः ज़ुए च तथ्यात्मकानि आधाराणि प्रमाणानि च अधिकं क्रमेण व्यवस्थितवन्तौ, परीक्षणे याः समस्याः सम्मुखीभवितुं शक्नुवन्ति, पूर्वनिर्धारितवन्तौ, न्यायाधीशस्य यथासम्भवं पूर्णतया समुचिततया च सज्जतां कृतवन्तः विवेचनदिने वकिलस्य परिश्रमस्य न्यायाधीशस्य च अनुनयस्य शिक्षणस्य च अनन्तरं सः पुरुषः अन्ततः तलाकस्य कृते सहमतः अभवत् न्यायाधीशस्य बालसंरक्षणस्य सर्वेषां सम्पत्तिविषयाणां च समाधानं कृतम्
मा हुइजुआन् निश्चिन्तः अभवत् यत्, "अन्ततः ली-महोदयायाः व्यक्तिगतसुरक्षायाः गारण्टी अभवत्" इति सा अपि आशास्ति यत् विधिराज्यस्य सूर्यप्रकाशे ये महिलाः घरेलुहिंसायाः छायायां भयेन जीवन्ति ते पुनः न दृश्यन्ते इति।
एतावता "महिलाधिकारसंरक्षण·गृहेषु कानूनं प्रेषयितुं" राजधानीमहिलावकीलप्रकरण-आधारितकानूनव्याख्या प्रचारसमूहेन बीजिंगनगरस्य विभिन्नजिल्हेषु, काउण्टीषु, नगरेषु, गलीषु च ४०० तः अधिकानि कानूनीलोकप्रियीकरणव्याख्यानानि कृतानि, तथा च महिलासङ्घस्य कार्यकर्तारः, महिलामित्राः, समुदायनिवासिनः च प्रशिक्षिताः ।
प्रतिवेदन/प्रतिक्रिया