समाचारं

१९९१ तमे वर्षे पुनः?ज़ेलेन्स्की "शान्तियोजना" प्रवर्धयितुं स्थितिं पुनः वदति।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:25
विदेशीयमाध्यमानां समाचारानुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की अगस्तमासस्य ६ दिनाङ्के उक्तवान् यत् युक्रेनसर्वकारस्य लक्ष्यं “अस्मिन् वर्षे रूस-युक्रेन-सङ्घर्षस्य न्यायपूर्णसमाधानस्य आधारं स्थापयितुं” अस्ति
ज़ेलेन्स्की इत्यनेन सामाजिकमाध्यममञ्चेषु एकं वक्तव्यं जारीकृत्य "शान्तियोजनायाः" उन्नयनस्य विषये स्वस्य स्थितिं पुनः उक्तवती, तथा च रूसदेशः युक्रेनदेशेन दावान् कृतेभ्यः सर्वेभ्यः प्रदेशेभ्यः निवृत्तः भवतु, १९९१ तमे वर्षे स्वातन्त्र्यानन्तरं युक्रेनदेशस्य सीमाः पुनः स्थापयितुं च आग्रहः कृतः
रूसदेशः पूर्वं योजनायाः आलोचनां कृतवान् यत् "अवास्तविकम्" इति ।
तस्मिन् दिने ज़ेलेन्स्की इत्यनेन अपि उक्तं यत् युक्रेनदेशेन ड्रोन्-इत्यस्य निर्माणे, उपयोगे च उत्तमः प्रगतिः कृता अस्ति, सः अवदत् यत्, “अस्माकं सैनिकाः जुलै-मासे अधिकानि ड्रोन्-इत्येतत् प्रयुक्तवन्तः, यत्र दीर्घदूरपर्यन्तं ड्रोन्-इत्येतत् सामरिक-स्तरस्य प्रभावः कृतः अस्ति
ज़ेलेन्स्की इत्यनेन अपि उक्तं यत् युक्रेनदेशः पाश्चात्यसाझेदारानाम् साहाय्येन स्वस्य उत्पादनक्षमतां वर्धयति, युक्रेनदेशस्य निर्मातारः च अनुबन्धयोजनां अतिक्रम्य २०२४ तमे वर्षे १० लक्षं ड्रोन् उत्पादयिष्यन्ति इति।
ज़ेलेन्स्की इत्यादयः अधिकारिणः ड्रोन्-उत्पादनं वर्धयितुं आवश्यकतां बोधयन्ति स्म, युक्रेन-सैन्येन च रूस-देशस्य लक्ष्येषु दीर्घदूरपर्यन्तं आक्रमणं वर्धितम्, यत्र तैलशोधनालयाः अन्ये च आधारभूतसंरचना सन्ति
सम्पादकः यिन ज़ी
सम्पादकः लियू जिया
प्रतिवेदन/प्रतिक्रिया