समाचारं

यिंगगुआन् तियानक्सिया|सः हैरिस् इत्यस्य उपनिदेशकः अभवत् : ग्राम्यक्षेत्रस्य राज्यपालः यः चीनदेशे कार्यं कृतवान् अस्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये अमेरिकीउपराष्ट्रपतिः डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च हैरिस् इत्यनेन स्वस्य धावनसहभागिनः मिनेसोटा-राज्यस्य गवर्नर् वाल्ज् इत्यस्य पुष्टिः कृता । पूर्वं मीडिया अनुमानं करोति स्म यत् सूचीयां अधिकांशः राज्यपालाः "स्विंग् राज्यानां" राज्यपालाः सन्ति, वाल्ज् च "अलोकप्रियः" उम्मीदवारः आसीत् । एसोसिएटेड् प्रेस इत्यस्य मतं यत् हैरिस् इत्यनेन वाल्ज् इत्यस्य "मध्यक्षेत्रस्य गवर्नर्, दिग्गजः, संघसमर्थकः च" इति लेबलं प्रति आडम्बरः गृहीतः, यत् अमेरिकादेशस्य ग्रामीणक्षेत्रेषु श्वेतवर्णीयमतदातानां समर्थनं प्राप्तुं तस्य साहाय्यं कर्तुं शक्नोति
वाल्ट्ज सूचना मानचित्र
अहं बहुवर्षेभ्यः शिक्षकः अस्मि, चीनदेशे कार्यं कृतवान् च
अनेकानाम् अमेरिकनराजनेतानां तुलने वाल्ज् प्रतिष्ठितविद्यालयात् न आगतः, न च सः व्यावसायिकराजनेता आसीत्, सः उच्चविद्यालयस्य शिक्षकः, विद्यालयस्य फुटबॉलदलस्य प्रशिक्षकः च रूपेण कार्यं कृतवान् २४ वर्षाणि यावत् चीनदेशे अपि एकः अवधिः आसीत् कार्यानुभवः, अमेरिकन-उच्चविद्यालयस्य छात्राणां कृते चीनदेशं प्रति शैक्षिकयात्राक्रियाकलापानाम् आयोजनार्थं कम्पनीं आरब्धवान् । सः उत्कृष्टराजनैतिकसाधनानां सह डेमोक्रेटिक-पक्षस्य राज्यपालः अपि अस्ति इति सूचनाः सन्ति ।
६० वर्षीयः वाल्ज् इत्यस्य जन्म अमेरिकादेशस्य मध्यपश्चिमे नेब्रास्का-नगरस्य ग्राम्यनगरे अभवत् । सः १९८९ तमे वर्षे नेब्रास्का-नगरस्य चाड्रोन्-राज्यमहाविद्यालयात् सामाजिकविज्ञाने स्नातकपदवीं प्राप्तवान् । स्नातकपदवीं प्राप्त्वा वाल्ट्ज् एकस्याः परियोजनायाः माध्यमेन चीनदेशम् आगत्य एकवर्षं यावत् फोशान्, गुआङ्गडोङ्ग्-नगरे अध्यापितवान् सः अद्यापि किञ्चित् मण्डारिनभाषां वदति । चीनदेशं किमर्थं गतः इति पृष्टः सः अवदत् यत् चीनदेशः अस्माकं समीपम् आगच्छति अतः अहं चीनदेशं गतः इति ।
अमेरिकादेशं प्रत्यागत्य वाल्ज् नेब्रास्का-नगरस्य एकस्मिन् विद्यालये अध्यापनं कृतवान् । अस्मिन् काले सः स्वसहकारिणी ग्वेन् इत्यस्याः प्रेम्णि अभवत् । अत्र ते मङ्काटो वेस्ट् उच्चविद्यालये अध्यापनं कुर्वन्ति स्म, अध्यापकत्वस्य अतिरिक्तं वाल्ज् विद्यालयस्य फुटबॉलदलस्य प्रशिक्षकः अपि आसीत्, येन दलस्य नेतृत्वं कृत्वा राज्यविजेतृत्वं प्राप्तम् । वाल्ज्-पत्न्या सह पुत्रः पुत्री च अस्ति ।
वाल्ट्ज परिवारः
२००४ तमे वर्षे अमेरिकीनिर्वाचनस्य समये वाल्ज् इत्यनेन राजनीतिक्षेत्रे प्रवेशस्य विचारः आगतः, तदानीन्तनस्य डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य जॉन् केरी इत्यस्य तृणमूलराजनैतिकसमन्वयकः अभवत् २००५ तमे वर्षे वाल्ज् २४ वर्षाणां सेवायाः अनन्तरं राष्ट्रियरक्षकदलात् निवृत्तः अभवत् । सेवाकाले सः आर्कान्सास्, टेक्सास्, मिनेसोटा, आर्कटिक्-देशेषु अपि सेवां कृतवान् ।
२००६ तमे वर्षे वाल्ज् प्रतिनिधिसभायाः उम्मीदवारीं घोषितवान् सः मध्यमपक्षीयः इति स्थापितः, मतदातानां विषये केन्द्रितः, अन्ततः षड्कार्यकालस्य कृते पुनः निर्वाचितस्य रिपब्लिकन्-पक्षस्य गिल् गुट्क्नेच्ट्-पक्षस्य कृते कार्यं कृतवान् निर्वाचितः । "द वाशिङ्गटन पोस्ट्" इत्यनेन टिप्पणी कृता यत्, "राजनीतिप्रवेशात् पूर्वं तस्य सम्पूर्णं जीवनं पूर्वमेव आसीत्" इति ।
सदनस्य १२ वर्षेषु वाल्ज् सदनस्य कृषि, सशस्त्रसेवा, दिग्गजकार्याणां समितिषु कार्यं कृतवान् । २०१८ तमे वर्षे सः मिनेसोटा-राज्यस्य गवर्नर्-पदस्य उम्मीदवारीं घोषितवान्, अपि च रिपब्लिकन्-पक्षस्य प्रतिद्वन्द्विनं पराजितवान् ।
मध्यपश्चिमस्य राज्यपालाः ये वैन्सं "गृह्णन्ति"
राज्यपालत्वेन स्वस्य कार्यकाले वाल्ज् निःशुल्कविद्यालयस्य मध्याह्नभोजनं, मध्यमवर्गस्य कृते करकटाहः, स्वच्छ ऊर्जायाः प्रचारः, श्रमिकाणां कृते वेतनप्राप्तावकाशस्य वर्धनं, सार्वजनिकविद्यालयानाम् वित्तपोषणं च इत्यादीनां नीतीनां प्रचारं कृतवान् २०२० तमे वर्षे मिनेसोटा-नगरे फ्लोयड् इति आफ्रिका-अमेरिका-देशस्य पुरुषस्य घटनायाः कारणेन दङ्गाः अभवन्, यः राज्यपालत्वेन "जानुभ्यां न्यस्तः" आसीत्, सः प्रतिक्रियाम् अददात्, विधायिका-संस्थायाः विशेषसत्रं आहूय पुलिससुधारविषये चर्चां कर्तुं।
२०२२ तमस्य वर्षस्य नवम्बरमासे वाल्ज् पुनः गवर्नर्-रूपेण निर्वाचितः, मिनेसोटा-नगरस्य डेमोक्रेटिक-पक्षः अपि विजयं प्राप्तवान्, न केवलं राज्यस्य प्रतिनिधिसभां धारयन्, अपितु राज्यस्य सिनेट्-सदनस्य नियन्त्रणं अपि प्राप्तवान् तस्य राजनैतिक उपलब्धयः गतवर्षे मिनेसोटा-विधानसत्रस्य समाप्तेः अनन्तरं पूर्व-डेमोक्रेटिक-राष्ट्रपतिः ओबामा सामाजिकमाध्यमेषु वाल्ज्-इत्यस्य प्रशंसाम् अकरोत् यत् "एते कानूनाः मिनेसोटा-नगरस्य जनानां जीवने वास्तविकं परिवर्तनं आनयिष्यन्ति" इति
अस्मिन् वर्षे जूनमासे प्रथमे राष्ट्रपतिपदस्य उम्मीदवारविमर्शे वर्तमानराष्ट्रपतिस्य बाइडेन् इत्यस्य दुर्बलप्रदर्शनेन अनेकेषां डेमोक्रेट्-पक्षस्य चिन्ता उत्पन्ना इति सीएनएन-पत्रिकायाः ​​समाचारः, परन्तु वाल्ज् इत्यनेन बाइडेन्-महोदयस्य बहुवारं रक्षणं कृतम् बाइडेन् इत्यनेन दौडतः निवृत्तेः घोषणायाः अनन्तरं वाल्ज् इत्यनेन तत्क्षणमेव हैरिस् इत्यस्य समर्थनं प्रकटितम् ।
केचन विश्लेषकाः मन्यन्ते यत् हैरिस् इत्यनेन वाल्ज् इत्यस्य उपराष्ट्रपतिपदस्य उम्मीदवारत्वेन चयनं ट्रम्पस्य रनिंग मेट् वैन्स् इत्यस्य "मेलनं" कर्तुं सर्वथा अभिप्रेतम् अस्ति। वैन्सः अमेरिकी-समुद्रीसेनायाः सेवां कृतवान्, सः रस्ट्-बेल्ट्-नगरस्य अस्ति, सः अपि ग्राम्यक्षेत्रस्य श्वेतवर्णीय-प्रतिनिधिः अस्ति । वाल्ज् इदं बहु सम्यक् जानाति इव आसीत् सः एकस्मिन् सभायां "दूरतः उद्घोषितवान्" यत् "अहमपि मध्यपश्चिमे वर्धितः। वैन्सः येल् विश्वविद्यालये अध्ययनं कृतवान्, तस्य करियरस्य वित्तपोषणं सिलिकन वैली अरबपतिभिः क्रियते। ततः च लिखितवान् यत्र सः वर्धितः तस्य क्षेत्रस्य विषये सर्वोत्तमविक्रयणं पुस्तकम्।
तदतिरिक्तं वाल्ज्, हैरिस् च "परस्परस्य पूरकौ" अपि अस्ति अनेके विश्लेषकाः मन्यन्ते यत् सः ग्राम्यक्षेत्रेषु श्वेतवर्णीयमतदातानां, मध्यपश्चिमराज्येषु श्रमिकवर्गस्य जनानां समर्थनं प्राप्तुं डेमोक्रेटिकपक्षस्य साहाय्यं करिष्यति। एकः डेमोक्रेटिकः अधिकारी अवदत् यत् वाल्ज् इत्यस्य निष्कपटता हैरिस् इत्यस्मै प्रभावितवती यत् "तस्य वचनं, कार्याणि, रूपं च ट्रम्पस्य समर्थनं कुर्वतां बहवः मतदातानां सदृशाः सन्ति येषां उपरि वयं विजयं प्राप्तुं न शक्तवन्तः।
वाल्जस्य हानिः अस्ति यत् सः अमेरिकादेशे न्यूनतया प्रसिद्धः अस्ति राष्ट्रियसार्वजनिकप्रसारणनिगमेन अन्यैः माध्यमैः च प्रकाशितेन संयुक्तेन सर्वेक्षणेन ज्ञातं यत् ७१% जनाः वाल्जस्य विषये कदापि न श्रुतवन्तः अथवा तस्य मूल्याङ्कनं कथं कर्तव्यमिति निश्चिताः न आसन्, तथा च १७% जनाः वाल्ज् इत्यस्य विषये सकारात्मकं मतं धारयन्ति, १२% जनाः तस्य विषये नकारात्मकं मतं धारयन्ति ।
अमेरिकीराष्ट्रपतिः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च ट्रम्पः सामाजिकमाध्यमेषु हैरिस्-वाल्ज्-योः उपरि आक्रमणं कृत्वा तान् "अमेरिका-इतिहासस्य सर्वाधिकवामपक्षीययुगलम्" इति उक्तवान् वाल्ज् इत्यनेन अस्मिन् वर्षे जुलैमासे एकस्मिन् साक्षात्कारे ट्रम्प-वैन्स्-योः संयोजनं "विचित्रम्" इति वर्णितम् । तदनन्तरं हैरिस् वाल्ज् इत्यनेन सह पञ्चदिवसीयं अभियानं प्रारभ्यते, "स्विंग् राज्येषु" मतदानं प्राप्तुं पेन्सिल्वेनिया, विस्कॉन्सिन, मिशिगन, उत्तरकैरोलिना, एरिजोना, नेवाडा च गमिष्यति अद्यत्वे हैरिस् ट्रम्पेन सह कण्ठ-कण्ठं स्थापयति येषु राज्येषु निर्वाचनस्य परिणामः निर्धारितः भविष्यति।
(Qilu Evening News·Qilu एक बिन्दु ग्राहक रिपोर्टर वांग Xiaoying)
समाचारसुरागं प्रतिवेदयितुं चैनलः: एप्लिकेशनबाजारात् "Qilu One Point" APP डाउनलोड् कुर्वन्तु, अथवा WeChat एप्लेट् "Qilu One Point" इति अन्वेषणं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया