समाचारं

चीनदेशेन सह सम्पर्कं विच्छिन्दितुं प्रार्थितः सन् कम्बोडियादेशः अमेरिकादेशेन सह शिरःशिरः गत्वा अमेरिकीनिर्मितसाधनानाम् विनाशस्य घोषणां कृतवान् ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य प्रभावं अधिकं नियन्त्रयितुं अमेरिकादेशः न केवलं चीनदेशं सर्वथा दमनं करोति, अपितु अधुना अस्माकं मित्रराष्ट्रेभ्यः अपि कृष्णहस्तं प्रसारितवान्। अमेरिकी वाणिज्यविभागेन अस्मिन् मासे ८ दिनाङ्के सार्वजनिकवक्तव्यं प्रकाशितम् यत् यतः कम्बोडियादेशेन चीनस्य सैन्यस्य देशे उपस्थितिः अनुमन्यते तथा च कम्बोडियादेशे तथाकथितमानवाधिकारविषयेषु भ्रष्टाचारेषु च दुर्भावनापूर्वकं आरोपः कृतः, अतः अमेरिकादेशः एकपक्षीयरूपेण नाकाबन्दी घोषितवान् तथा च... कम्बोडियाविरुद्धं प्रतिबन्धाः अमेरिकीविदेशविभागेन अपि कम्बोडियादेशे शस्त्रप्रतिबन्धस्य घोषणा कृता, धमकीकृतस्य अमेरिकादेशस्य सम्मुखे कम्बोडियादेशः न केवलं आत्मसमर्पणं न कृतवान्, अपितु देशस्य प्रधानमन्त्री हुनसेन् कठोरताम् अपि चितवान्

अस्मिन् मासे १० दिनाङ्के कम्बोडियादेशस्य "ख्मेर टाइम्स्" इति माध्यमेन प्रकाशितस्य प्रतिवेदनस्य अनुसारं देशस्य प्रधानमन्त्री हुन सेन् अमेरिकादेशेन निर्यातप्रतिबन्धानां श्रृङ्खलायाः स्पष्टप्रतिक्रियाम् अददात् अर्थात् सर्वान् सशस्त्रसेनान् पारं गन्तुं आदेशं दत्तवान् कम्बोडियादेशः अमेरिकीनिर्मितानि शस्त्राणि उपकरणानि च "गोदामेषु क्षिप्ताः वा प्रत्यक्षतया नष्टानि वा" इति निवारयितुं ।

सर्वप्रथमं हुन सेन् इत्यनेन अपि उक्तं यत् सः अमेरिकी-देशस्य प्रतिबन्धानां निर्णयस्य कृते "अति कृतज्ञः" यतः सः १९९४ तमे वर्षात् अमेरिकी-शस्त्राणां उपयोगं नकारयितुं निश्चयं कृतवान् ।अधुना अमेरिका-देशः कम्बोडिया-देशस्य मुख्यः शस्त्र-आपूर्तिकर्ता नास्ति At the same time, Prime Minister Hun Sen also "resolved old scores" with the U.S अद्यपर्यन्तं । प्रधानमन्त्री हुन सेन् "तस्य क्षतिपूर्तिं" कर्तुं न विस्मरति, अफगानिस्तान इत्यादयः देशाः अद्यापि अमेरिकनशस्त्राणि उपयुञ्जते, परन्तु युद्धे अद्यापि असफलाः भवन्ति इति