समाचारं

युक्रेन-सेनायाः जैविक-बख्रिष्ट-सेना प्रथमवारं रूस-मुख्यभूमिं आक्रम्य का-५२-हेलिकॉप्टरं पातितवान् ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये युक्रेनदेशस्य सुमीक्षेत्रस्य समीपे रूसीसङ्घस्य कुर्स्कक्षेत्रस्य सीमायां स्थिते रूसीसैन्यदुर्गे अल्पकाले एव युक्रेनदेशस्य सेना त्वरितरूपेण आक्रमणं कृतवती, ततः परं भयंकरं आक्रमणं कृतवती तस्मिन् दिने प्रातः ३ वादने युक्रेन-सेना सैनिकानाम् आक्रमणस्य समर्थनार्थं तोप-टङ्क-क्रूज्-गोलाबारूदस्य उपयोगं कृतवती इति कथ्यते । युक्रेन-सेना श्वेतत्रिकोणचिह्नयुक्तानि वाहनानि प्रयुक्तवती इति कथ्यते ।

सुमी-कुर्स्का-योः सीमायां रूसी-का-५२-विमानं पातितम् इति ज्ञातम् । मुक्तस्रोतदत्तांशस्य अनुसारं कुर्स्क-प्रान्तस्य आक्रमणं कर्तुं केन्द्रितस्य युक्रेन-सेनायाः सहस्राणि जनाः सन्ति, येषु युक्रेन-देशस्य सुमी-क्षेत्रे तोप-ड्रोन्-सञ्चालकाः सन्ति

कुर्स्क-राज्ये प्रवेशं कुर्वन्तः युक्रेन-सैनिकाः ब्रैडली-युद्धवाहनानि, दर्जनशः बख्रिष्ट-वाहनानि, केचन भू-वायु-पर्यन्तं व्यक्तिगत-क्षेपणास्त्र-शस्त्राणि च वहन्ति स्म एतैः व्यक्तिगतशस्त्रैः ते निपातिताः ।