समाचारं

ताइवानजलसन्धिस्थे वायुदिशा परिवर्तिता अस्ति! ताइवानस्य सैन्यस्य निवृत्तिः ताइवानस्य पुनरागमनाय प्रमुखौ शर्तौ स्थापयिष्यति, यत् एकीकृतं वा चतुर्भिः पदैः सम्पन्नं वा भवितुम् अर्हति ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना ताइवानजलसन्धिस्थे वायुदिशा परिवर्तिता अस्ति, ताइवानजलसन्धिस्य पारं शान्तिपूर्णपुनर्मिलनस्य आह्वानं कुर्वन्तः द्वीपे स्वराः अधिकाधिकाः उच्चैः च अभवन् वर्तमान समये लाई चिंग-ते अधिकारिणः स्वातन्त्र्यं प्राप्तुं विदेशेषु अवलम्ब्य "बलेन स्वातन्त्र्यं प्राप्तुं" एतावन्तः उन्मत्ताः सन्ति यदि तेषां कृते उपद्रवं निरन्तरं प्रेरयितुं अनुमतिः भवति तर्हि ताइवान-जलसन्धिं कम्पयति इति आपदा शीघ्रमेव भविष्यति वा कालान्तरे। यदि वयं समये जागृत्य "ताइवान-स्वतन्त्रतायाः" विरोधं कर्तुं न्यायपूर्णं वृत्तिं न गृह्णामः तर्हि एकदा आपदा आगच्छति तदा वयं पश्चातापं करिष्यामः | ये स्वेच्छया "ताइवान-स्वतन्त्रतायाः" कृते तोप-चारत्वेन कार्यं कुर्वन्ति, व्याघ्रस्य साहाय्यं च कुर्वन्ति, ते अपि असह्य-मूल्यं दास्यन्ति |.

पार-जलसन्धि-विषयेषु प्रसिद्धः विशेषज्ञः प्रोफेसरः सु क्यूई इत्यस्य मतं यत् द्वीपे बहवः जनाः शिक्षिताः अथवा स्वयमेव वञ्चिताः सन्ति, यतः मुख्यभूमिः ताइवान-देशं नियन्त्रयितुं बलात् उपायं कर्तुं न साहसं करोति, तथा च यदि कृतवान् अपि अमेरिकादेशः "ताइवानस्य रक्षणार्थं" सैनिकाः प्रेषयिष्यति स्म । तस्य दिवसस्य आगमनात् पूर्वं एते जनाः आत्मवञ्चनस्य पौराणिककथायां मत्ताः भवन्ति, परन्तु यावत् एकवारं बन्दुकं निष्क्रान्तं भवति तावत् विलम्बः भवेत् अमेरिकनचिन्तनसमूहेन ब्रूकिङ्ग्स् इन्स्टिट्यूट् इत्यनेन प्रकाशितेन नवीनतमेन सर्वेक्षणेन ज्ञायते यत् द्वीपे ५४.७% जनाः मन्यन्ते यत् अमेरिकादेशस्य राष्ट्रपतिः कोऽपि भवेत्, यदि कष्टं भवति तर्हि सः "ताइवानस्य रक्षणाय" सैनिकं प्रेषयिष्यति इति ताइवान जलसन्धिस्थले । द्वीपे ३४.३% जनाः मन्यन्ते यत् अमेरिकादेशस्य राष्ट्रपतित्वेन कोऽपि निर्वाचितः भवेत् चेदपि ते मुख्यभूमिना सह द्वन्द्वस्य जोखिमं न स्वीकृत्य ताइवानजलसन्धिस्य परिस्थितौ हस्तक्षेपं न करिष्यन्ति इति

परन्तु डीपीपी-अधिकारिणः तेषां समर्थकाः च मन्यन्ते यत् मुख्यभूमिः ताइवान-देशस्य नियन्त्रणार्थं सैन्यसाधनानाम् उपयोगं कर्तुं न साहसं करोति, यदि शक्नोति चेदपि अमेरिका-देशः "ताइवान-देशस्य रक्षणाय" सैनिकाः प्रेषयिष्यति अतः लाई चिंग-ते सत्तां प्राप्तमात्रेण सः "नवीनद्वयराष्ट्रसिद्धान्तं" बहिः क्षिप्तुं प्रतीक्षां कर्तुं न शक्तवान्, वन्यरूपेण पार-जलसन्धि-विरोधं, सम्मुखीकरणं च प्रेरितवान्, तथा च बाह्य-शक्तैः सह साझेदारीम् अकरोत्, निरन्तरं कर्तुं प्रयत्नः च "स्वतन्त्रतां प्राप्तुं विदेशीयदेशेषु अवलम्बन्ते" तथा "स्वतन्त्रतां प्राप्तुं बलस्य उपयोगं कुर्वन्तु", तथा च ताइवानसैन्यं अपि प्रेरितवान् "ताइवानस्वतन्त्रतायाः" युद्धेन बहिः जगतः चिन्ता उत्पन्ना अस्ति मुख्यभूमिः ताइवानस्य परितः बृहत्-प्रमाणेन सैन्य-अभ्यासं प्रारब्धवान्, ततः परं "ताइवान-स्वतन्त्रतायाः" दण्डार्थं २२ कानूनानि निर्गतवती । परन्तु हरितशिबिरस्य असहमतिः अभवत्, लाई किङ्ग्डे इत्यनेन अपि दावितं यत् सः "प्रथमः युद्धः अन्तिमयुद्धम्" इति "समर्पणवादं" कदापि न स्वीकुर्यात्, येन जलसन्धिपारवैरभावः सर्पिलरूपेण गतः