समाचारं

इरान्-देशस्य मनोवैज्ञानिकयुद्धं प्रभावी अस्ति, इजरायल्-देशः युद्धाय सज्जः अस्ति, परन्तु ब्लिन्केन् हमास-सङ्घस्य "शान्तिं याचते"

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इराणस्य मनोवैज्ञानिकयुद्धं कार्यं कुर्वन् दृश्यते।

इजरायल् इदानीं युद्धाय सज्जः अस्ति, इजरायल् इरान् विरुद्धं पूर्वप्रहारं कर्तुं विचारयिष्यति इति अपि समाचाराः सन्ति । परन्तु अस्मिन् समये अमेरिकादेशः किं करोति ? अमेरिकादेशः वस्तुतः सक्रियरूपेण मध्यस्थतां कुर्वन् अस्ति ।

व्हाइट हाउसस्य अनुसारं बाइडेन्, ब्लिन्केन् च विगतदिनद्वये प्रायः दिवारात्रौ कूटनीतिकक्रियाकलापं कुर्वन्तौ स्तः । ब्लिन्केन् कतार, इजिप्ट, इराक् इत्यादिदेशान् क्रमेण आहूय एतान् देशान् एकत्र भूमिकां निर्वहन्तु इति आग्रहं कर्तुं आशां कुर्वन् यत् स्थितिः वर्धते इति।

अत्यन्तं अप्रत्याशितम् अस्ति यत् ब्लिङ्केन् वस्तुतः हमास-सङ्घटनेन निर्वाचितं नूतनं नेतारं प्रति "शान्ति"-संकेतं प्रेषितवान्, उत्तरं युद्धविराम-निर्णयं कर्तुं आह्वयति स्म

हमासस्य नूतनः नेता याह्या सिन्वरः कः अस्ति ? सः एकदा गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के इजरायल्-देशे हमास-सङ्घस्य आक्रमणस्य मुख्यः योजनाकारः इति गण्यते स्म ।

तस्य कार्यभारग्रहणानन्तरं इजरायल्-देशे अधिकहिंसक-आक्रमणं कर्तुं हमास-सङ्घः एकीकृतः भविष्यति इति महती सम्भावना वर्तते । इजरायलस्य विदेशमन्त्री अपि वदति स्म यत् सिन्वारस्य उन्मूलनं यथाशीघ्रं करणीयम्, यत् इजरायलस्य अस्य व्यक्तिस्य प्रति भयं प्रतिबिम्बयितुं पर्याप्तम्।