समाचारं

क्वान् होङ्गचान् अवदत् यत् स्वर्णपदकं इदानीं तावत् भारं न भवति सा पूर्वं सर्वदा स्वस्य उदरं टकराति स्म किं तस्याः भगिनी अधिकं हास्यं कर्तुं शक्नोति।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

क्वान् होङ्गचान् पुनः स्वर्णं जित्वा! संवाददातृभिः सह साक्षात्कारे सा स्वर्णपदकस्य अर्थस्य सरलं किन्तु प्रामाणिकं उत्तरं दत्तवती यत् "अन्तिमः किञ्चित् गुरुः आसीत्, मया च सर्वदा धारयितव्यम् आसीत्, अन्यथा मम अवरुद्ध्यर्थं सर्वदा एकं पदं गृह्णीयात्" इति उदरं, परन्तु अस्मिन् समये एतावत् भारं न अनुभूयते।" एतादृशं सरलं उत्तरं जनान् हसितवान् इति स्पष्टम् आसीत् यत् संवाददाता स्वर्णपदकस्य अभिप्रायं पृच्छति स्म, परन्तु क्वान् होङ्गचान् इत्यनेन वास्तविकभारस्य उत्तरं दत्तम् व्यावहारिकदृष्ट्या स्वर्णपदकं प्राप्तम्। प्रत्येकं उत्तरम् एतावत् सत्यं रमणीयं च भवति, येन जनाः तस्याः प्रेम्णि अधिकं पतन्ति।

अधुना यावत् क्वान् होङ्गचान् वैश्विकस्तरस्य, राष्ट्रियस्तरस्य, ततः उपरि च स्पर्धासु कुलम् २० स्वर्णपदकानि प्राप्तवान् अस्ति । एतानि स्वर्णपदकानि न केवलं तस्याः वैभवस्य प्रतिनिधित्वं कुर्वन्ति, अपितु तस्याः स्वेदस्य, प्रयत्नस्य च प्रतीकं भवन्ति । क्वान् होङ्गचान् तस्याः कार्याणां उपयोगेन तस्याः क्रीडाप्रेमस्य, तस्याः दृढतायाः च व्याख्यां कृतवान् । वयं मिलित्वा तस्याः जयजयकारं कुर्मः, भविष्येषु स्पर्धासु महतीं परिणामं प्राप्तुं च प्रतीक्षामहे!

क्वान् होङ्गचान् स्मितेन अग्रे अवदत्- "प्रत्येकं स्वर्णपदकं मम परिश्रमस्य परिणामः अस्ति। एतत् मम स्वेदस्य, प्रशिक्षणक्षेत्रे अविरामप्रयत्नस्य च परिणामः अस्ति। प्रत्येकं स्वर्णपदकं मम परिश्रमस्य साक्ष्यम् अस्ति। एतत् मम परिश्रमस्य परिणामः अस्ति।" मम प्रशिक्षणदलस्य, परिवारस्य, मित्राणां च संयुक्तप्रयत्नाः "क्वान् होङ्गचान् इत्यस्याः दृढता, परिश्रमः च तस्याः परितः ये जनाः सन्ति, तस्याः कथा च असंख्यजनानाम् प्रेरणादायी भवति।"