समाचारं

फ्रांसीसीपुष्पपरेडस्य मानवमुखी शिरःपट्टः एतावत् भयङ्करः अस्ति यत् किं आरामदायकं भावः इति प्रतिज्ञातं भयङ्करभावनारूपेण परिणतम्?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७ दिनाङ्के प्रातःकाले पेरिस् ओलम्पिकक्रीडायाः समन्वयिततैरणप्रतियोगितायां फ्रांसदेशस्य समन्वयिततैरणदलेन सर्वेषां सदस्यानां मानवमुखतैरणटोपीं धारयित्वा आश्चर्यजनकं उपस्थितिः कृता, येन प्रेक्षकाणां मनसि गहनं प्रभावः अभवत् जले लघु नृत्यं कुर्वन्तः तेषां दृष्टिः विचित्रं भावम् आनयति स्म । इदं द्विमुखं डिजाइनम् एतावत् सृजनात्मकम् अस्ति!

प्रथमं भवन्तं भयभीतं कर्तुं शक्नोति, परन्तु कतिपयानि वाराः दृष्ट्वा भवन्तः अवगमिष्यन्ति यत् एषः डिजाइनः वास्तवमेव मस्तः अस्ति! यद्यपि वयं प्रायः वदामः यत् फ्रांसीसीजनाः अतीव विरक्ताः सन्ति तथापि एषा मानवमुखस्य तरणटोपी जनान् सर्वथा आरामस्य भावं न ददाति, अपितु जनान् अधिकं घबराहटं जनयति यद्यपि केचन दर्शकाः किञ्चित् असहजं अनुभवन्ति तथापि तेषां स्वीकारणीयं यत् एतत् रूपं वस्तुतः विशेषम् अस्ति! खलु समन्वयितं तरणं, एतावन्तः युक्तयः सन्ति। पुष्पतैरणस्पर्धायां फ्रांसीसीदलस्य मुखतैरणटोपी निश्चितरूपेण अस्य रूपस्य विषये किं मन्यते?

प्रेक्षकाः फ्रांसीसीपुष्पपरेडदलस्य सृजनशीलतायाः प्रशंसाम् अकरोत्, तेषां प्रदर्शनं निर्णायकैः प्रेक्षकैः च सर्वसम्मत्या स्वीकृतम् क्रीडानन्तरं फ्रांसदेशस्य दलं रात्रौ केन्द्रबिन्दुः अभवत्, तेषां मुखाकाराः तरणटोपीः च बहुधा प्रसारितः विषयः अभवत् । अनेके जनाः सामाजिकमाध्यमेषु अस्य विशेषस्य डिजाइनस्य चर्चां कृतवन्तः, केचन तस्य सृजनशीलतायाः प्रशंसाम् अकरोत्, केचन तस्य विचित्रतायाः शोकं कृतवन्तः, परन्तु एषः विचारः प्रभावशाली इति न संशयः