समाचारं

१२.९७ सेकण्ड् !वु यान्नी ओलम्पिक-पदार्पण-क्रीडायां स्वसमूहे षष्ठस्थानं प्राप्तवती, पुनरुत्थानस्य-क्रीडायां भागं गृह्णीयात् च तस्याः मेल-पूर्व-क्रियाः चर्चां चोरयन्ति ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ७ दिनाङ्के अपराह्णे बीजिंगसमये २०२४ तमस्य वर्षस्य पेरिस-ओलम्पिक-क्रीडायाः आयोजनं निरन्तरं जातम् 12.97 सेकण्ड् समूहे केवलं षष्ठः आसीत् तथा च पुनरुत्थानस्पर्धायां भागं गृह्णीयात् , तदतिरिक्तं, मैचपूर्वक्रिया चर्चा चोरयति।

वू यान्नी एकः प्रसिद्धः सेलिब्रिटी एथलीट् अस्ति सा एकदा स्वस्य विशेषोत्सवस्य, आडम्बरपूर्णव्यक्तित्वस्य, मेकअपस्य इत्यादीनां कारणेन उष्णविमर्शान् अपि च किञ्चित् विवादं जनयति स्म! तथापि वु यान्नी अद्यापि अतीव समर्था अस्ति न्यूनातिन्यूनम् अस्मिन् स्पर्धायां सा अस्मिन् वर्षे जापानदेशे अपि चॅम्पियनशिपं जित्वा, एशियायां सर्वोत्तमपरिणामान् अपि सृजति स्म वर्षे प्रथमवारं पेरिस् ओलम्पिकयात्रायाः आरम्भः अपि अभवत् । एशियाईक्रीडायाः अन्यक्रीडायाः च तुलने ओलम्पिकक्रीडायां स्पर्धा अत्यन्तं तीव्रा भवति तथापि यदा क्रीडायाः पूर्वं साक्षात्कारः कृतः तदा सा तुल्यकालिकरूपेण आत्मविश्वासयुक्ता आसीत्, सर्वेभ्यः अपि काश्चन अपेक्षाः दत्तवती . तदतिरिक्तं वु यान्नी इव लिन् युवेई अपि प्रथमवारं ओलम्पिकक्रीडायां भागं गृह्णाति सा हाङ्गझौ एशियाईक्रीडायाः विजेत्री अस्ति ।