समाचारं

प्रविशते! पुनः स्विचः कृतः ? एकः भागः, अपराह्णे विपण्यस्य अधिकं गतिः भविष्यति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनं ए-शेयर-विपण्यम् अतीव सरलम् अस्ति, विद्युत्-अङ्गारयोः वृद्धिः सूचकाङ्कस्य समर्थनं करोति, अन्ये तु सम्यक् कुर्वन्ति । हाङ्गकाङ्ग-शेयर-बजारस्य प्रदर्शनं स्वीकार्यं आसीत्, परन्तु उच्च-स्तरीय-व्यापार-मात्रायां महतीं संकुचनं कृत्वा अपि तस्य पतनं जातम् ।

विपण्यां नूतनानि हॉट् स्पॉट्-स्थानानि सन्ति, श्वः लाभः अपि सम्यक् अभवत् । एषा सामान्या विपण्यस्थितिः अस्ति वर्तमानविपण्यस्य उदयस्य अनुसरणं कर्तुं न शक्नोति, यतः व्यापारस्य परिमाणं विना स्थायित्वं न भविष्यति।

प्रविशते! पुनः स्विचः कृतः ?

स्टॉकस्य मात्रा प्रायः ४० अरबं संकुचिता अस्ति, स्टॉक् ऊर्ध्वं अधः च अस्ति, अधिकांशजना: पुनः भावुकाः सन्ति । अस्मिन् स्थाने ए-शेयर-विपण्यं बहुवारं पदं कम्पयति, कदापि उपरि आकर्षयति च देवाः जानन्ति यत् कदा उपरि आकर्षितव्यम् इति।

कुञ्जी किम् ? कदा ते विपण्यां प्रविशन्ति इति कोऽपि न जानाति व्यापारस्य मात्रा अतीव अल्पा अस्ति, तथा च एतादृशं विपण्यं निधिभिः सहजतया हस्तक्षेपं कर्तुं शक्यते, प्रवृत्तिः अपि केवलं निधिभिः एव निर्धारयितुं शक्यते।

प्रकाशविद्युत्, शिक्षा समायोजिता, अनन्ताः उष्णस्थानानि, अनन्तं मांसं च अस्ति। वर्तमान स्थितिः एकः स्टॉक् गेमः अस्ति, येषु बहवः स्थायित्वं न प्राप्नुवन्ति, लाभस्य साक्षात्कारस्य सम्भावना च नास्ति ।