समाचारं

संकोचनं, पात्रप्रक्षालनं च ? गुरुवासरे (८ अगस्त) एकः शेयर्स्, मार्केट् ट्रेण्ड् विश्लेषणम्।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनस्य ए-शेयरस्य बृहत्तमं वैशिष्ट्यं संकोचनम् अस्ति It's 2,800 points, and everyone is निराशावादी। यावत् यावत् वर्धते तावत् यावत् व्यापारस्य मात्रा वर्धते तावत् यावत् व्यापारस्य मात्रा संकुचिता भविष्यति;

मानवस्य स्वभावः एतादृशः अस्ति यत् नवीनाः क्रेतुं रोचन्ते, यदा तु अनुभविनो निवेशकाः एव अधः क्रेतुं रोचन्ते। मूल्यवृद्धेः अनन्तरं वयं नवीनानाम् कृते विक्रयामः। स्पष्टतया वक्तुं शक्यते यत् मुख्यराजधानीम् अर्जयितुं कस्यचित् क्षमता नास्ति, केवलं नवीनस्य प्रधानाध्यापकस्य एव ।एषः गुप्तः सशुल्कः लेखः अस्ति, यः सर्वेषां पठन-अनुभवं न प्रभावितं करिष्यति ये मित्राणि वृत्त-मित्राः न सन्ति ते निर्गन्तुं क्लिक् कर्तुं शक्नुवन्ति ।

संकोचनं, पात्रप्रक्षालनं च ?

व्यापारस्य मात्रा पुनः ६०० अरबतः न्यूनं जातम् अस्ति अपराह्णे वर्धमानः लयः अतीव उत्तमः आसीत्, परन्तु मात्रायां वृद्धिः नासीत्, तथा च सः उफानानन्तरं पुनः पतितः! तलीकरणविपण्यम् अतीव यातनाप्रदम् अस्ति, नित्यं बहवः सीमाफलकाः सन्ति, अनुमानात्मकः मनोभावः च अद्यापि अतीव सक्रियः अस्ति ।

दक्षिणदिशि गत्वा १० अरबाधिकं पूंजीम् अस्ति, अतः हाङ्गकाङ्ग-नगरस्य स्टॉक्स् पुनः स्पष्टतया व्यय-प्रभाविणः सन्ति । विपण्यस्य समस्या नास्ति, शीघ्रमेव कार्यप्रदर्शनस्य प्रकटीकरणस्य समयः अस्ति, मध्यावधिप्रतिवेदनस्य विपण्यं च आरब्धम् अस्ति।

मद्येन, वित्तीयसेवाभिः च कदापि विपण्यसूचकाङ्कः वर्धितः, अपराह्णे प्रकाशविद्युत् अपि उत्थापितः, परन्तु अर्धचालकाः पुनः पश्चात् आकर्षितवन्तः अद्यापि अर्धचालकानाम् उद्धृत्य प्रतीक्षा कर्तव्या, चिकित्सा अपि पश्चात् कर्षति ।