समाचारं

उष्णजलवायुक्षेत्रे समुद्रविपदानां निवारणं कथं करणीयम् ?विशेषज्ञाः संशयान् व्याख्यायन्ते

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य जनवरीतः जुलैपर्यन्तं प्राकृतिकसंसाधनमन्त्रालयेन कुलम् १२ समुद्रीय आपदा आपत्कालीनप्रतिक्रियाः आरब्धाः, १०६ समुद्रीय आपदाचेतावनीः जारीकृताः, १५ समुद्रीय आपदाप्रक्रियाणां सफलतया पूर्वानुमानं च कृतम्

समुद्रीय आपदानां केन्द्रं निवारणं भवति, पूर्वानुमानं चेतावनी च महत्त्वपूर्णा अस्ति । तूफानस्य लहरस्य पूर्वानुमानस्य सटीकतायां कथं सुधारः करणीयः ? मम देशस्य वर्तमानं समुद्रनिरीक्षणक्षमता का अस्ति ? जलवायुतापनस्य पूर्वानुमानेषु चेतावनीषु च किं प्रभावः भवति ? अगस्तमासस्य ६ दिनाङ्के संवाददातारः राष्ट्रियसमुद्रीपर्यावरणपूर्वसूचनाकेन्द्रं गत्वा प्रासंगिकविषयेषु प्रासंगिकविशेषज्ञानाम् साक्षात्कारं कृतवन्तः।

अस्मिन् वर्षे तृतीयक्रमाङ्कस्य "गेमेइ"-आन्ध्रप्रदेशस्य वेन्लिङ्ग्-नगरस्य झेजियाङ्ग-नगरस्य २५ दिनाङ्के शिटाङ्ग-नगरस्य गोल्डन्-बीच्-समुद्रक्षेत्रे दशमीटर्-अधिक-उच्चतायाः विशालाः तरङ्गाः प्रक्षिप्ताः चित्र/IC फोटो

संख्यात्मकपूर्वसूचनाप्रौद्योगिक्याः कारणात् तूफानस्य लहरस्य पूर्वानुमानस्य सटीकतायां सुधारः भवति

राष्ट्रीयसमुद्रीपर्यावरणपूर्वसूचनाकेन्द्रात् संवाददाता ज्ञातवान् यत् सामान्यवर्षेषु समानकालस्य तुलने अस्मिन् वर्षे आन्ध्रप्रदेशस्य तूफानस्य उफानानां संख्या किञ्चित् न्यूना अभवत् अगस्तमासात् २-३ विनाशकारी आन्ध्रप्रदेशस्य तूफानस्य उफानानि भविष्यन्ति इति अपेक्षा अस्ति सेप्टेम्बरमासपर्यन्तं मुख्यतया दक्षिणपूर्वतटं प्रभावितं करोति ।

तूफानस्य उफानः समुद्रतलस्य असामान्यवृद्धिं निर्दिशति यत् प्रबलवायुना इत्यादिभिः प्रबलवायुमण्डलीयविकारैः, वायुदाबस्य आकस्मिकपरिवर्तनेन च भवति त्रयाणां संयुक्तक्रियायाः कारणेन तटीयसमुद्रजलस्य उदये प्रायः महतीः आपदाः भवन्ति, येषां कृते तूफानस्य लहरः आपदाः इति उच्यन्ते