समाचारं

बोइङ्ग् इत्यस्य "स्टारलाइनर्" इति विमानं विपत्तौ अस्ति, नासा पुनः मानवयुक्तं अन्तरिक्षप्रक्षेपणं स्थगयति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी-वार्तानुसारं राष्ट्रिय-वायुयान-अन्तरिक्ष-प्रशासनेन (नासा) षष्ठे स्थानीयसमये घोषितं यत्, "स्टारलाइनर"-इत्यस्य समस्यायाः समाधानार्थं बोइङ्ग्-कम्पनीयाः कृते अधिकं समयं क्रेतुं आशां कुर्वन्, अग्रिम-मानवयुक्त-अन्तरिक्ष-प्रक्षेपणं न्यूनातिन्यूनं एकमासपर्यन्तं स्थगयिष्यति इति " अन्तरिक्षयानं कृत्वा यथाशीघ्रं अटन्तं अन्तरिक्षं निर्धारयन्तु। Member’s return date.

जूनमासस्य ६ दिनाङ्के अमेरिकन-अन्तरिक्षयात्रिकौ बैरी विल्मोर्, सुनी विलियम्स च "स्टारलाइनर" इति अन्तरिक्षयानेन अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति उड्डीयताम् यथा वायुप्रवाहः, पुनरागमनसमयः पुनः पुनः विलम्बितः अस्ति ।

एतत् "स्टारलाइनर्" इत्यस्य प्रथमं मानवयुक्तं परीक्षणविमानम् अस्ति । अस्य मासस्य ६ दिनाङ्कपर्यन्तं विल्मोर्, विलियम्सः च मासद्वयं यावत् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अटन्तौ आस्ताम् ।

नासा-संस्थायाः अग्रिमः मानवयुक्तः प्रक्षेपण-अभियानः मूलतः अस्य मासस्य १८ दिनाङ्कात् पूर्वं न भवितुं निश्चितः आसीत् इति सूचना अस्ति ।

नासा-संस्थायाः ६ दिनाङ्के विज्ञप्तौ उक्तं यत्, ड्रैगन-अन्तरिक्षयानस्य प्रक्षेपणं शीघ्रमेव सेप्टेम्बर्-मासस्य २४ दिनाङ्कपर्यन्तं न भविष्यति । नासा इत्यनेन उक्तं यत् "स्टारलाइनर"-अन्तरिक्षयानस्य विफलतायाः कारणस्य विश्लेषणार्थं बोइङ्ग-कम्पनीं अधिकं समयं दातुं शक्नोति, अन्ततः "स्टारलाइनर्"-दलस्य पुनरागमनसमयं निर्धारयितुं च आशास्ति

अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके केवलं द्वौ गोदी-बन्दरौ अमेरिकन-अन्तरिक्षयानानां कृते उपयुक्तौ स्तः इति कथ्यते । सम्प्रति उभयत्र अन्तरफलकं व्याप्तम् अस्ति । "इण्टरस्टेलर एयरलाइनर" इत्यस्य अतिरिक्तं अन्यः अन्तरफलकयुगलः स्पेसएक्स् "सिग्नस्" मालवाहक-अन्तरिक्षयानेन सह गोदीकृतः अस्ति यः अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति आपूर्तिं वितरति