समाचारं

रूसी अधिकारी : युक्रेनदेशस्य सेना कुर्स्क् ओब्लास्ट् इत्यत्र आक्रमणं कृत्वा २४ जनाः घातिताः

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७ दिनाङ्के TASS-समाचार-संस्थायाः प्रतिवेदनानुसारं रूसस्य स्वास्थ्यसहायकमन्त्री कुज्नेत्सोवः तस्मिन् दिने मीडिया-सञ्चारमाध्यमेषु अवदत् यत् ६ दिनाङ्के कुर्स्क-ओब्लास्ट्-नगरे युक्रेन-सशस्त्रसेनायाः आक्रमणे ६ बालकाः सहितं २४ जनाः घातिताः

रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा ७ दिनाङ्के रेडियोकार्यक्रमे अवदत् यत् युक्रेनसेनायाः कुर्स्क् ओब्लास्ट् इत्यत्र आक्रमणं “नागरिकान् लक्ष्यं कृत्वा अन्यः आतङ्कवादी आक्रमणः अस्ति” इति

सम्प्रति युक्रेनदेशेन ओकुर्स्क्-प्रान्तस्य आक्रमणस्य औपचारिकप्रतिक्रिया अद्यापि न दत्ता ।

रूसीसङ्घीयसुरक्षासेवा ६ दिनाङ्के घोषितवती यत् युक्रेनसेना तस्मिन् प्रातःकाले कुर्स्क-प्रान्तस्य ग्रामेषु सशस्त्र-आक्रमणं कृतवती । ओकुर्स्कक्षेत्रस्य कार्यवाहकः राज्यपालः स्मिर्नोवः सामाजिकमाध्यमेषु प्रकाशितवान् यत् रूसीसीमारक्षकाः राज्ये आक्रमणं कुर्वतां युक्रेनदेशस्य सेनायाः विरुद्धं युद्धं कुर्वन्ति।

रूसस्य रक्षामन्त्रालयेन ६ दिनाङ्के एकं प्रतिवेदनं प्रकाशितं यत् तस्मिन् दिने मास्कोसमये प्रातः ८ वादनात् आरभ्य युक्रेनसेनायाः २२ तमे यंत्रीकृतब्रिगेड् इत्यस्य प्रायः ३०० सशस्त्राः ११ टङ्कैः २० तः अधिकैः बख्रिष्टवाहनैः च समर्थिताः रूसीयाः उपरि आक्रमणं कृतवन्तः कुर्स्क ओब्लास्ट् इत्यत्र तैनाताः सैनिकाः युक्रेनसीमायाः समीपे सीमारक्षास्थानेषु आक्रमणं कृतवन्तः। रूसीसेना सीमाक्षेत्रे प्रविशन्त्याः युक्रेनसेनायाः, युक्रेनस्य सुमी-प्रान्तस्य च युक्रेन-सेनायाः उपरि आक्रमणं कृत्वा युक्रेन-सेनायाः केचन टङ्काः, बखरी-वाहनानि च नष्टवन्तः