समाचारं

अमेरिका चीनस्य फिलिपिन्सस्य च मध्ये सङ्घर्षं प्रेरयति एव चीनस्य उत्तरदक्षिणयोः नाट्यगृहेषु सेनापतयः परिवर्तिताः, दक्षिणचीनसागरस्य स्थितिः च नाटकीयपरिवर्तनं कर्तुं शक्नोति।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मार्कोस्-सर्वकारः पुनः स्ववचनेन गच्छति, अमेरिकी-वरिष्ठाः अधिकारिणः च व्यक्तिगतरूपेण मनिला-नगरं गच्छन्ति ।

अधुना चीन-फिलिपिन्स-देशयोः समुद्रीयविवादानाम् निवारणे केचन शिथिलतायाः लक्षणाः दृश्यन्ते, परन्तु अमेरिकी-रक्षा-सचिवः ऑस्टिन्-विदेशसचिवः ब्लिङ्केन् च फिलिपिन्स्-देशस्य भ्रमणं कृत्वा एषा अल्पायुषः शान्तिः भग्नः अभवत्

गतमासस्य अन्ते अमेरिकादेशस्य रक्षासचिवः ऑस्टिन्, विदेशसचिवः ब्लिन्केन् च द्वौ भारीभारौ व्यक्तिगतरूपेण मनिलानगरं गतवन्तौ। तेषां आगमनं साधारणं कूटनीतिकं भ्रमणं न भवति, परन्तु तस्य स्पष्टं उद्देश्यं वर्तते यत् अमेरिका-फिलिपीन्स-देशयोः द्विपक्षीयसम्बन्धं गभीरं सुदृढं च कर्तुं

स्पष्टतया वक्तुं शक्यते यत् "चीन-फिलिपीन्सयोः मध्ये सम्मुखीकरणं" निरन्तरं प्रेरयितुं भवति ।

फिलिपिन्स्-देशस्य विजयाय अमेरिका-देशः फिलिपिन्स्-देशाय सैन्यसाहाय्यरूपेण ५० कोटि-अमेरिकीय-डॉलर्-रूप्यकाणां "उपहार-सङ्कुलं" प्रेषितवान् । सहसा मार्कोस्-सर्वकारस्य पुनः नियन्त्रणं सहजतया अभवत् ।

अचिरेण एव फिलिपिन्स्-देशः बहिः जगति एकां वार्ताम् अघोषितवान् इति फिलिपिन्स्-देशः अवदत् ।ते सेकेण्ड् थॉमस शोल् इत्यत्र भग्नस्य जहाजस्य मरम्मतकार्यं सम्पन्नं कृतवन्तः, सियरा माद्रे च सेकेण्ड् थॉमस शोल् इत्यत्र न्यूनातिन्यूनं १० वर्षाणि यावत् स्थातुं शक्नोति

तदनन्तरं तत्क्षणमेव फिलिपिन्स्-देशः क्षियान्बिन्-प्रस्तरस्य समीपे लघु-लघु-चरणं कर्तुं आरब्धवान्, क्षियान्बिन्-प्रस्तरस्य समीपं गन्तुं प्रयतमानोऽपि अनेकानि जहाजानि प्रेषितवान्, परन्तु एतत् षड्यंत्रं असफलम् अभवत्, तस्मात् फिलिपिन्स्-देशस्य जहाजाः चीनीयतट-रक्षकैः स्थगिताः क्षियान्बिन् रीफस्य बहिः .