समाचारं

एकः परिचारिका पतिं वञ्चयित्वा आत्महत्यां करोति?अस्पतालः सम्मिलितः : सम्बद्धाः वैद्याः परिचारिकाः च कार्यात् निलम्बिताः सन्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज अद्यैव झेजियांग-नगरस्य हाङ्गझौ-नगरे एकः नेटिजनः पोस्ट् कृतवान् यत् तस्य पुत्रः झेजियांग-प्रान्तीय-टोङ्गडे-अस्पताले ज्ञापयित्वा स्वस्य पत्नी नर्सेन वैद्यसहकारिणीं वञ्चनं कृतवती इति सूचनां दत्त्वा आत्मनः लटकनं कृतवान् इति। अस्य विषयस्य प्रतिक्रियारूपेण झेजिआङ्ग-प्रान्तीय-टोङ्गडे-अस्पतालेन अगस्त-मासस्य ७ दिनाङ्के स्थिति-प्रतिवेदनं प्रकाशितम् ।

अधुना एव झेजियांङ्ग-प्रान्तीय-टोङ्गडे-अस्पतालस्य वैद्य-लियू-मौमू-नर्स-माओ-मौमू-योः सम्बद्धा सूचना अन्तर्जाल-माध्यमेन प्रसारिता अस्ति, येन ध्यानं चर्चा च आकृष्टा अस्ति चिकित्सालयः तस्मै महत् महत्त्वं ददाति, अधुना स्थितिं निम्नलिखितरूपेण निवेदयति ।

३१ जुलै दिनाङ्के प्रातः ८ वादने परिचारिका माओ मौमू इत्यस्याः पतिः वाङ्गः तस्मिन् विभागे गतः यत्र माओ मौमौ लियू मौमौ, माओ मौमू च सम्बद्धानां विषयाणां सूचनां दातुं कार्यं करोति स्म । अस्मिन् काले वाङ्गः पुलिसं आहूतवान् । तत्क्षणमेव चिकित्सालये चिकित्सालयस्य नेतारस्य नेतृत्वे मध्यस्थतादलं स्थापयित्वा कार्यं आरब्धवान् । मध्यस्थतायाः अनन्तरं माओ-वाङ्ग-योः भावाः स्थिराः भूत्वा तस्मिन् दिने प्रायः ९:३० वादने एकत्र चिकित्सालयात् निर्गतौ ।

वाङ्ग मौ, लियू मौमौ, माओ मौमौ च इत्यनेन प्रतिवेदितानां संदिग्धजीवनशैलीविषयाणां दृष्ट्या शोधं कृत्वा तस्मिन् दिने प्रातः ११ वादनस्य समीपे वैद्यः लियू मौमौ, परिचारिका माओ मौमौ च निलम्बितवान् । तस्मिन् एव काले अस्पतालस्य अनुशासनात्मकनिरीक्षणनिरीक्षणविभागेन प्रारम्भिकसमीक्षाप्रक्रिया आरब्धा, तदनन्तरं च अनुशासनविनियमानाम् अनुसारं निबन्धनं भविष्यति।

तदनन्तरं परिवर्तनं कृत्वा चिकित्सालयः दुःखितः अस्ति तथा च सम्पूर्णे चिकित्सालये चिकित्साकर्मचारिणां व्यावसायिकनीतिनिर्माणं सामाजिकनीतिशिक्षणं च अधिकं सुदृढं करिष्यति। तस्मिन् एव काले नेटिजनाः अनुरोधं कुर्वन्ति यत् ते चिकित्सालयेन प्रकाशितासु आधिकारिकसूचनासु ध्यानं दद्युः, अफवाः न विश्वसन्ति, न प्रसारयन्तु, न प्रसारयन्तु च।

सम्पादकः Xin Jing