समाचारं

यूके-देशे अनेकेषु स्थानेषु अनेके दङ्गाः, जनसुरक्षा-घटनाश्च अभवन् यूके-देशे चीन-देशस्य दूतावासः, वाणिज्यदूतावासः च सुरक्षा-स्मरणपत्रं प्रकाशितवन्तः

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-न्यूज-पत्रिकायाः ​​अनुसारं यूके-देशे चीन-देशस्य दूतावासस्य जालपुटस्य अनुसारं यूके-देशे अधुना एव अनेकेषु स्थानेषु दङ्गाः, जनसुरक्षा-घटनाश्च अभवन्ब्रिटेनदेशे चीनदेशस्य दूतावासः वाणिज्यदूतावासः च पुनः स्मरणं करोति यत् चीनदेशस्य पर्यटकसहिताः यूकेदेशे चीनदेशस्य नागरिकाः स्थानीयसुरक्षास्थितौ निकटतया ध्यानं दद्युः, यत्र घटना अभवत् तत्र गन्तुं परिहरन्तु। कृपया दूतावासेन वाणिज्यदूतावासेन च निर्गतसुरक्षास्मरणपत्रेषु समये ध्यानं दत्त्वा सुरक्षासावधानीः प्रभावीरूपेण सुदृढाः कुर्वन्तु। आपत्काले भवन्तः समये एव पुलिसं साहाय्यार्थं सम्पर्कं कृत्वा यूके-देशे चीनीयदूतावासं वा वाणिज्यदूतावासं वा सम्पर्कयन्तु।

ब्रिटिश-पुलिस-हॉटलाइन् ९९९ (अ-आपातकालीन-स्थितीनां कृते १०१ डायलं कुर्वन्तु)

विदेशमन्त्रालयस्य वैश्विकवाणिज्यदूतावाससंरक्षणसेवा आपत्कालीनहॉटलाइन (24 घण्टे): +86-10-12308, +86-10-65612308

यूके मध्ये दूतावासः +44-7536174993

म्यान्चेस्टरनगरे महावाणिज्यदूतावासः: +44-161-2248986

एडिन्बर्गे महावाणिज्यदूतावासः +44-131-3374449

बेल्फास्ट् मध्ये महावाणिज्यदूतावासः +44-7895306461

सम्पादकः Xin Jing