समाचारं

हमासस्य नूतनः पोलिट्ब्यूरो-नेता पुष्टिं कृतवान्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये प्यालेस्टिनी इस्लामिक प्रतिरोध आन्दोलने (हमास) स्वस्य आधिकारिकसामाजिकमाध्यमेषु घोषितवान् यत्,याह्या सिन्वारः पूर्वं आक्रमणे मृतस्य इस्माइल हनीयेह इत्यस्य उत्तराधिकारी अभवत्, हमासस्य पोलिट्ब्यूरो इत्यस्य नूतनः नेता अभवत् ।

याह्या सिन्वार (फाइल फोटो) ९.

पश्चात् हमासः एकस्मिन् वक्तव्ये बोधितवान् यत् संस्थायाः "संवेदनशीलकालेषु जटिलक्षेत्रीयेषु अन्तर्राष्ट्रीयेषु च" श्रीलङ्कादेशस्य सिन्वारविषये विश्वासस्य अन्तः "गहनतया व्यापकतया च परामर्शानां विचाराणां च अनन्तरं" याह्या सिन्वरस्य नेतृत्वं कर्तुं निर्णयः कृतः परिस्थितिः" इति ।

याह्या सिन्वरस्य जन्म १९६२ तमे वर्षे दक्षिणगाजापट्टे खान यूनिस् इत्यस्मिन् शरणार्थीशिबिरे अभवत् सः हमास-सङ्घटनेन सह सम्बद्धानां सुरक्षासंस्थानां मुख्यसंस्थापकानाम् एकः अस्ति, गाजापट्टे हमास-सङ्घस्य नेता इति बहुवर्षेभ्यः कार्यं कृतवान्हमासस्य अन्तः "कठोरपक्षिणः" प्रतिनिधिः इति बाह्यजगति मन्यते ।

प्यालेस्टिनी इस्लामिक प्रतिरोध आन्दोलने (हमास) इत्यनेन ३१ जुलै दिनाङ्के पुष्टिः कृता यत्...तस्मिन् दिने प्रातःकाले इराणस्य राजधानी तेहराननगरे हमास-पोलिट्ब्यूरो-नेता इस्माइल-हनीयेहस्य हत्या अभवत् ।