समाचारं

सिन्वरः हमासस्य नूतनः नेता भवति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, ७ अगस्त (सिन्हुआ) प्यालेस्टिनी इस्लामिक प्रतिरोध आन्दोलने (हमास) ६ दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् गाजा पट्टे हमासस्य नेता याह्या सिन्वारः हमास पोलिट्ब्यूरो इत्यस्य नेता अभवत्, ततः परं... नेता यः गतसप्ताहे हतः।

एषः याह्या सिन्वारः (सञ्चिकाचित्रम्) गाजानगरे २०१७ तमस्य वर्षस्य मे-मासस्य प्रथमदिनाङ्के गृहीतः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो विसम नस्सर)

प्यालेस्टाइन-मुक्ति-सङ्गठनस्य मुख्यधारा-गुटः प्यालेस्टिनी-राष्ट्रीय-मुक्ति-आन्दोलनम् (फतहः), लेबनान-हिजबुल-सङ्घः च अस्य निर्णयस्य स्वागतं कृतवन्तः । इजरायल्-देशः सिन्वार-इत्यस्य "शीघ्रं निराकरणं" करिष्यामि इति दृढं वक्तव्यं दत्तवान् ।

सिन्वारः कः ?

हमासः वक्तव्यं प्रकाशितवान् ततः परं तस्य प्रवक्ता उसामा हमदानः कतारस्य अलजजीरा-टीवी-स्थानकं प्रति अवदत् यत् सिन्वारः इजरायल-सेनायाः विरुद्धं हमास-सङ्घस्य युद्ध-कार्यक्रमस्य नेतृत्वं कृतवान् यतः सः हमास-पोलिट्ब्यूरो-सङ्घस्य नूतनः नेता अभवत् "इच्छा दुर्बलतां न प्राप्तवती" तथा च "युद्ध-राजनैतिक" पक्षयोः "दृढं स्थानं" निर्वाहयिष्यति ।

इरान्देशे ३१ जुलै दिनाङ्के हनीयेहस्य हत्या अभवत् । हमास-इरान्-देशयोः द्वयोः अपि इजरायल्-देशस्य हत्यायाः दोषः कृतः । इजरायल्-देशः न स्वीकृतवान् न च अङ्गीकृतवान् इजरायल-सर्वकारेण सैन्येन च सार्वजनिकरूपेण उक्तं यत् ते हमास-नेतृणां उन्मूलनं कर्तुम् इच्छन्ति।