समाचारं

युद्धस्य स्थितिः |

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये (७ दिनाङ्के प्रातःकाले बीजिंगसमये) विवादास्पदः अल्जीरियादेशस्य मुक्केबाजः इमाने खलीफः पेरिस् ओलम्पिकस्य महिलानां मुक्केबाजी ६६ किलोग्रामस्य सेमीफाइनल्-क्रीडायां थाईलैण्ड्-देशस्य सुवान-इत्येतत् ५-० इति स्कोरेन पराजितवान् एवं चीनीय-क्रीडायाः सह सम्मिलितः अन्तिमपक्षे खिलाडी याङ्ग लियू। विदेशीयमाध्यमेभ्यः साक्षात्कारे खलीफः अल्जीरियादेशस्य प्रथमं ओलम्पिकमहिलामुक्केबाजीस्वर्णपदकं प्राप्तुं स्वविश्वासं प्रकटितवान्।

खलीफः क्रीडायाः अनन्तरं अवदत् यत् - "अहं बहु प्रसन्नः अस्मि। अहम् अस्य ओलम्पिकस्य कृते ८ वर्षाणि यावत् युद्धं करोमि। अस्य क्षणस्य आगमनेन अहं बहु गर्वितः अस्मि। अहं मम गृहनगरस्य जनानां कृते धन्यवादं दातुम् इच्छामि यत् तेषां समर्थनं खलीफः प्रकटितवान् respect for his opponent तस्मिन् एव काले सः थाई-क्रीडकं किमर्थं सहजतया पराजयितुं शक्नोति इति अपि व्याख्यातवान् यत् "मम प्रतिद्वन्द्वी यथार्थतया उत्तमः आसीत् । परन्तु अहं सप्ताहद्वयं यावत् प्रशिक्षणं कृतवान्, मम प्रतिद्वन्द्वी कथं युद्धं करोति इति च अहं भिडिया-माध्यमेन ज्ञातवान्

अवश्यं विदेशीयमाध्यमानां दृष्टौ खलीफः अपि बहिः जगतः आलोचनां दुर्भावनापूर्णं आक्रमणं च पराजितवान् । सुवर्णभूमिः अवदत्- "मया तस्याः (खलीफस्य) विषये अफवाः श्रुताः परन्तु एतेषु विषयेषु अहं ध्यानं न ददामि। सा महिला अस्ति किन्तु सा बलवती अस्ति। अहं मम वेगस्य उपयोगं कर्तुं प्रयतितवान् परन्तु प्रतिद्वन्द्वी अतिबलवान् आसीत्।

एतत् वक्तव्यं यत् खलीफः अस्य ओलम्पिकस्य योग्यतां प्राप्तुं, जनमतस्य दबावं सहितुं, अन्ते च अन्तिमपर्यन्तं गन्तुं समर्थः अभवत्, यस्य मुख्यकारणं अन्तर्राष्ट्रीयओलम्पिकसमित्याः तस्याः अध्यक्षस्य बाखस्य च समर्थनेन बहुधा अभवत् अन्तर्राष्ट्रीय ओलम्पिकसमित्या खलीफस्य विश्वचैम्पियनशिप्स्-क्रीडायां भागं ग्रहीतुं अयोग्यतां प्राप्तुं एआइबीए-संस्थायाः पूर्वपदस्य सार्वजनिकरूपेण निन्दां कृतवती, एआइबीए अयोग्यः किन्तु पक्षपातपूर्णः इति च मन्यते स्म

पाठ/बीजिंग युवा दैनिक संवाददाता जिओ नान

सम्पादक/वांग हाओझौ