समाचारं

दशकोटिरूप्यकाणां सम्पत्तियुक्तः वियतनामी-अचल-सम्पत्त्याः दिग्गजः स्वभगिनीद्वयेन सह मिलित्वा दण्डं प्राप्नोत्!

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं सम्पादकः : सूर्य Zhicheng, Du Yu

अगस्तमासस्य ७ दिनाङ्के सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​अनुसारं वियतनामस्य रियल एस्टेट् दिग्गजस्य एफएलसी ग्रुप् इत्यस्य संस्थापकः पूर्वाध्यक्षः च झेङ्ग वेन्जुए इत्यनेनसम्पत्तिधोखाधडस्य, शेयरबजारस्य हेरफेरस्य च अपराधान् कर्तुं, वियतनामदेशस्य हनोई-नगरस्य जनन्यायालयेन २१ वर्षाणां कारावासस्य दण्डः दत्तः ।

अभियोगपत्रानुसारं झेङ्ग वेन्जुए इत्यनेन २०१६ तमे वर्षे कम्पनी सार्वजनिकरूपेण भवितुं पूर्वं योगदानस्य पूंजीगतराशिं मिथ्यारूपेण ज्ञापयित्वा समूहस्य सामान्यठेकेदारीसहायकसंस्थायाः एफएलसी फारोस् इत्यस्य मूल्यं धोखाधड़ीपूर्वकं व्याप्तम् प्रारम्भिकसार्वजनिकप्रस्तावे कम्पनी प्रायः ३०,००० निवेशकानां कृते प्रायः ३९१ मिलियनं भागं विक्रीतवती, येन VND३.६ खरबं (प्रायः १४४ मिलियन अमेरिकीडॉलर्) धोखाधड़ी कृता तदतिरिक्तं झेङ्ग वेन्जुए इत्यनेन स्टॉक् मूल्येषु हेरफेरं कृत्वा विशालः अवैधलाभः प्राप्तः इति अपि शङ्का वर्तते ।

अन्ये सप्त प्रतिवादीनां समानयोः अपराधयोः दण्डः दत्तः । इत्यस्मिन्‌,एफएलसी समूहस्य मुख्यलेखाधिकारी झेङ्ग थि मिंग हुआ (झेंग वेन जुए इत्यस्य भगिनी) इत्यस्य न्यायालयेन १४ वर्षाणां कारावासस्य दण्डः दत्तः; ८ वर्षपर्यन्तं कारावासः यावत्;एफएलसी समूहस्य निदेशकमण्डलस्य कार्यकारी उपराष्ट्रपतिक्षियाङ्ग ट्रान् किआओ रोङ्ग इत्यस्य ८ वर्षाणां ६ मासानां च कारावासस्य दण्डः दत्तः आसीत्; FLC Land इत्यस्य आपूर्तिविभागस्य 6 वर्षाणां कारावासस्य दण्डः दत्तः ;FLC Land इत्यस्य पूर्वप्रबन्धकस्य Zheng Zun इत्यस्य 4 वर्षाणां 6 मासानां कारावासस्य दण्डः दत्तः