समाचारं

४६ तमे नौसेना-अनुरक्षण-कार्यदलस्य ज़ुचाङ्ग-जहाजेन एडेन्-खाते चीनीय-व्यापारिक-जहाज-दलस्य सफलतया उद्धारः कृतः

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव एडेन्-खाते अनुरक्षण-मिशनं कुर्वन्तः ४६ तमे नौसैनिक-अनुरक्षण-कार्यदलस्य ज़ुचाङ्ग-जहाजं चीनीय-व्यापारिक-जहाजात् जियादे-चाङ्घे-इत्यस्मात् संकट-संकेतं प्राप्तवान् कार्यदलम् । दुःखसन्देशं प्राप्य तत्क्षणमेव ज़ुचाङ्ग-नौका उद्धार-कार्यक्रमं प्रारब्धवान् ।

२९ जुलै दिनाङ्के प्रातःकाले ज़ुचाङ्ग-नौका, व्यापारिक-नौकाः च सम्मतं समुद्रक्षेत्रे आगत्य चिकित्सा-उद्धारं प्रारब्धवन्तः । यात्रायाः कालखण्डे ज़ुचाङ्ग-जहाजः सर्वदा व्यापारिक-जहाजेन सह संचारं स्थापयति स्म, रोगी-स्थितेः विकासे च निकटतया ध्यानं ददाति स्म

ज़ुचाङ्ग-जहाजस्य चिकित्सादलेन उद्धारसम्बद्धानि उपकरणानि सज्जीकृत्य लघुनौका गृहीत्वा चिकित्सा-उद्धारं कर्तुं शीघ्रमेव "जिआ डी चाङ्ग हे" इति व्यापारिक-जहाजं प्रति प्रस्थितम् गठनस्य नागरिकवैद्यः झेङ्ग् जिंग्हुआ इत्यस्य जहाजे आरुह्य सः रोगीनां स्थितिं सावधानीपूर्वकं पृष्टवान्, तस्य व्रणस्य स्थितिं च परीक्षितवान्, ततः शीघ्रमेव तस्य प्रासंगिकं शल्यचिकित्सां कृतवान्

४६ तमे नौसेनायाः अनुरक्षणकार्यदलस्य वैद्यः झेङ्ग्झुआ : रोगी दक्षिणवक्षःस्थले यन्त्रेण गले गला घोटितः आसीत् दक्षिणवक्षःस्थले अद्यापि व्रणाः आसन् ।

अस्मिन् काले ज़ुचाङ्ग-जहाजस्य चिकित्सादलेन "जिया डी चाङ्ग हे" इति व्यापारिकजहाजस्य चालकदलस्य निरीक्षणं कृत्वा सामान्यरोगाणां चिकित्सा औषधानि प्रदत्तानि

लु लिआन्जुन्, व्यापारिकजहाजस्य "जेड चांघे" इत्यस्य कप्तानः : तेषां कार्याणि अस्माकं जहाजस्य मातृभूमिस्य उष्णतां मातृभूमिस्य च सामर्थ्यं अनुभवितवन्तः सर्वेषां चालकदलानां कृते अहं सर्वेषां अधिकारिणां कृते आभारं प्रकटयितुम् इच्छामि तथा च जूचाङ्ग-जहाजस्य सैनिकाः अपि च अदेन-खाते तेषां अनुरक्षण-मिशनस्य समये तेभ्यः शुभकामना: सर्वे अनुरक्षण-मिशनं सफलतया सम्पन्नं कुर्वन्तु, सर्वं च सम्यक् भवतु इति।