समाचारं

झाओ लिजियान् इत्यस्य पत्नी कर्करोगः इति प्रकाशयति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ६ दिनाङ्के नन्दुनगरस्य एकः संवाददाता अवलोकितवान् यत्,झाओ लिजियान्भार्याताङ्ग तियानरुसः स्वस्य वेइबो-अकाउण्ट् "डा कोङ्ग् एण्ड् स्टिन्की गर्ल्" इत्यत्र कर्करोगेण पीडितः इति प्रकटितवान्, तथा च कर्करोगस्य निदानस्य अनुभवं सार्वजनिकरूपेण साझां कर्तुं बहुविधं पोस्ट् प्रकाशितवान् सर्वं मार्गं परिचर्या सहचर्यं च।

नन्दू-सञ्चारकर्तृभिः अवलोकितं यत् यतः २०२३ तमे वर्षे झाओ लिजियान् सीमा-समुद्री-कार्याणां विभागस्य उपनिदेशकपदे स्थानान्तरितः अभवत्, तस्मात् सः तस्य पत्न्या सह वेइबो-माध्यमेन स्वस्य व्यक्तिगतजीवनं दुर्लभतया एव साझां कृतवान् अन्तिमवारं झाओ लिजियान् वेइबो इत्यत्र सार्वजनिकरूपेण स्वजीवनं साझां कृतवान् जूनमासे एव सः पितरं अवकाशदिवसस्य शुभकामनाम् अयच्छन् पितृदिने एकं फोटो स्थापितवान् ।

झाओ लिजियान् तस्य पत्नी च।

नण्डु-सञ्चारकर्तृभिः ज्ञातं यत् झाओ लिजियान्-महोदयस्य पत्नी ताङ्ग तियानरुः सामाजिक-मञ्चेषु बहुवारं वदति, प्रेम्ण-दम्पत्योः छायाचित्रं च बहुधा प्रकाशयति, येन बहिः जगतः ध्यानं आकर्षयति २०२० तमे वर्षे झाओ लिजियान् विदेशमन्त्रालयस्य ३१तमः प्रवक्ता अभवत् ततः परं ताङ्ग तियानरुः स्वजीवनस्य अद्यतनसूचनाः साझां कर्तुं बहुधा वेइबो इत्यत्र पोस्ट् करोति ।

२०२३ तमे वर्षे झाओ लिजियान् सीमा-समुद्री-कार्याणां विभागस्य उपनिदेशकरूपेण स्थानान्तरितः, विदेशमन्त्रालयस्य तत्कालीनः प्रवक्ता वाङ्ग वेन्बिन् इत्यनेन प्रतिक्रिया दत्ता यत् झाओ लिजियान् कार्यस्य आवश्यकतायाः आधारेण विनिमयस्थानं स्वीकृतवान् तस्मिन् एव वर्षे मे २४ दिनाङ्के "युन्नान् विदेशकार्याणि" इति वीचैट् सार्वजनिकलेखे उक्तं यत् मे १९ तः २४ पर्यन्तं विदेशमन्त्रालयस्य सीमासमुद्रीकार्यविभागस्य उपनिदेशकः झाओ लिजियान् तस्य प्रतिनिधिमण्डलेन सह युन्नाननगरं गतवान् राष्ट्रीयभूसीमाप्रबन्धनस्य सहकार्यस्य च अन्वेषणं कर्तुं।