समाचारं

हौ कुन् : चीनीयक्रीडाकथाः विश्वाय "कथयतु"

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल शीर्षकम् : चीनस्य क्रीडाकथां विश्वं प्रति "कथनं" (ओलम्पिकं मम च)
१९२४ तः २०२४ पर्यन्तं ओलम्पिकक्रीडा शतकस्य अनन्तरं पेरिस्-नगरं प्रत्यागतवती । अन्तर्राष्ट्रीय-ओलम्पिक-संग्राहक-सङ्घेन आयोजिता ओलम्पिक-विरासत-विषयक-प्रदर्शनी पेरिस्-नगरे आयोजिता अस्ति, अहं च आमन्त्रित-अतिथिषु अन्यतमः अस्मि |. अस्याः प्रदर्शन्याः सज्जतायै मया बीजिंग-ओलम्पिक-बीजिंग-शीतकालीन-ओलम्पिकयोः बहवः "निधिः" सावधानीपूर्वकं चयनं कृत्वा पेरिस्-नगरं नीतवान्, यत्र शुभंकरः, बिल्लाः इत्यादयः सन्ति तेषु मम प्रियं बीजिंग-शीतकालीन-ओलम्पिक-पुरस्कार-गुच्छम् अस्ति । एते गुलदस्ताः चीनीयशिल्पिभिः सिलाईद्वारा सिलाईद्वारा कशीकृताः सन्ति, ते कदापि न शुष्काः भविष्यन्ति, येन पर्यावरणसौहृदस्य स्थायिप्रतियोगितानां च अवधारणा मूर्तरूपं भवति एते संग्रहाः चीनेन ओलम्पिक-क्रीडायां यत् बुद्धिः, बलं च योगदानं दत्तं तत् अस्ति, तेषां उपयोगेन चीनीयक्रीडायाः कथां विश्वं प्रति "कथयितुं" वयं आशास्महे |.
बाल्यकालात् एव मम संग्रहणं रोचते, क्रीडा अपि मम अतीव रोचते । २००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायाः पूर्वं अहं सांस्कृतिकक्रियासु स्वयंसेवाम् अकरोम्, क्षेत्रे संघर्षं कुर्वतां उत्कृष्टानां क्रीडकानां बहूनां कथानां विषये ज्ञातवान्, तेषां द्रुततरं, उच्चतरं, दृढतरं च लक्ष्यं अदम्य-अनुसरणं कृत्वा अहं बहु प्रेरितवान् |. ओलम्पिकस्य वैभवं भागं ग्रहीतुं पञ्चवलयस्य बैनरस्य अधः सर्वे समागच्छन्ति । प्रथमवारं मया ओलम्पिकस्य आकर्षणं यथार्थतया अनुभवितम्, तदा एव अहं ओलम्पिकस्य संग्रहणं आरब्धवान् । वस्तुतः ओलम्पिकं न केवलं क्रीडास्पर्धासु एव सीमितं भवति, अपितु गहनं ओलम्पिकभावना, ओलम्पिकसंस्कृतिः च वहति । अहं क्रमेण ओलम्पिकसांस्कृतिकप्रवर्तकः अभवम्।
पेरिस् ओलम्पिकः चतुर्थः ग्रीष्मकालीन ओलम्पिकः अस्ति यस्य साक्षिणः अहं व्यक्तिगतरूपेण अभवम्। चीनदेशस्य क्रीडाप्रतिनिधिमण्डले २००० तः परं बहवः क्रीडकाः सन्ति, येन मयि गहनः प्रभावः अभवत् । क्षेत्रे कठिनं युद्धं कर्तुं साहसं कुर्वन्ति, स्वप्नानां अनुसरणं च कुर्वन्ति। क्षेत्रात् बहिः अपि ते अवगमनं वर्धयितुं विश्वस्य सर्वेभ्यः खिलाडिभिः सह सक्रियरूपेण संवादं करिष्यन्ति।
अस्मिन् पेरिस्-नगरस्य यात्रायां अहं विशेषतया मम पुत्रीं ओलम्पिकक्रीडां द्रष्टुं नीतवान् । क्रीडां द्रष्टुं अतिरिक्तं वयं क्रीडाङ्गणस्य बहिः केषुचित् सांस्कृतिकविनिमयकार्यक्रमेषु अपि भागं गृहीतवन्तः । तदतिरिक्तं अधिकानि पेरिस्-ओलम्पिक-शुभंकराणि क्रीत्वा अधिकानि क्रीडासु गत्वा टिकटं संग्रहीतुं च आशासे, अपि च पेरिस्-ओलम्पिक-मशालस्य संग्रहणस्य अवसरः अपि भविष्यति इति आशासे |. ओलम्पिक-इतिहासस्य प्रत्येकं ओलम्पिक-क्रीडा अद्वितीयं भवति । क्रीडाङ्गणस्य अन्तः बहिश्च सर्वं ओलम्पिकक्रीडां अद्वितीयं रोमाञ्चकं करोति ।
(लेखकः हौ कुन् अन्तर्राष्ट्रीय-ओलम्पिक-समितेः संस्कृति-ओलम्पिक-विरासत-समितेः सदस्यः अस्ति, तस्य साक्षात्कारः, पीपुल्-डेली-पत्रिकायाः ​​संवाददाता जी फाङ्ग् इत्यनेन च संकलितः)
स्रोतः - जनदैनिकः
प्रतिवेदन/प्रतिक्रिया