समाचारं

"युक्रेनदेशेन रूसीक्षेत्रे बृहत्तमं स्थलाक्रमणं कृतम्"।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ६ दिनाङ्के रूसस्य कुर्स्क्-प्रान्तस्य कार्यवाहकः गवर्नर् अलेक्सी स्मिर्नोव् इत्यनेन उक्तं यत् रूसीसैनिकाः युक्रेन-देशस्य विध्वंस-टोही-दलेन सीमा-आक्रमण-प्रयासं अवरुद्धवन्तः

रूसस्य रक्षामन्त्रालयेन ६ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् तस्मिन् दिने प्रातःकाले युक्रेनदेशात् प्रायः ३०० उग्रवादिनः ३० बख्रिष्टवाहनानि च सीमां लङ्घयित्वा कुर्स्क-प्रान्तं प्रति गन्तुं प्रयतन्ते तदनन्तरं रूसीवायुसेना सैन्यविमानानि प्रक्षेपणार्थं प्रेषितवती एतेषां उग्रवादिनः उपकरणानां च विरुद्धं वायुप्रहाराः, येन शत्रुः अभवत् दलस्य ६ टङ्काः २ च हारिताःपदाति युद्धवाहनतथा ४ बख्तरयुक्ताः कार्मिकवाहकाः ।


समाचारानुसारं स्मिर्नोवः अवदत् यत् युद्धे पञ्च रूसीजनाः मृताः, येषु एम्बुलेन्स-कर्मचारिणौ द्वौ अपि सन्ति, न्यूनातिन्यूनं २० जनाः घातिताः, येषु षट् बालकाः अपि आसन् रायटर्-पत्रिकायाः ​​कथनमस्ति यत् एषः आक्रमणः युक्रेन-देशस्य रूस-क्षेत्रे सङ्घर्षस्य प्रारम्भात् परं बृहत्तमेषु स्थलाक्रमणेषु अन्यतमः आसीत् । अस्मिन् विषये युक्रेनदेशेन अद्यापि आधिकारिकं टिप्पणीं न प्रकाशितम्।

स्रोतः - ग्लोबल टाइम्स्