समाचारं

गोलाबारूदस्य आगारस्य विस्फोटः अभवत्!रूसस्य एकस्य वायुसेनास्थानकस्य भृशं क्षतिः अभवत्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेन-सेनायाः जनरल् स्टाफ् इत्यनेन तृतीये दिनाङ्के प्रकटितं यत् युक्रेन-सेना रूसस्य टोव-ओब्लास्ट्-नगरस्य मोरोजोव्स्क्-वायुसेना-अड्डे सफलतया आक्रमणं कृत्वा तस्मिन् अड्डे गोला-बारूद-सञ्चयस्य गोदामस्य नाशं कृतवती रूसस्य रक्षामन्त्रालयेन तृतीये उक्तं यत् युक्रेनदेशेन तृतीये दिनाङ्के रूसदेशस्य लक्ष्यस्थानेषु ७६ आत्मघाती ड्रोन्-यानानि प्रक्षेपितानि, तेषु ३६ रोस्तोव्-प्रदेशस्य उपरि अवरुद्धानि, यत्र मोरोजोव्स्क्-वायुसेनास्थानकं स्थितम् अस्ति



अमेरिकी "युद्धक्षेत्रम्" इति जालपुटे अगस्तमासस्य ६ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं नवीनतमचित्रेषु ज्ञायते यत् मोरोजोव्स्क् वायुसेनास्थानके गोलाबारूदस्य आगारः आक्रमणे नष्टः अभवत्।


KAB-1500L लेजरमार्गदर्शित बम्ब(उपरि) तथा "हिबिने"।इलेक्ट्रॉनिक युद्ध फलीभग्नावशेषः


"युद्धक्षेत्रम्" इति जालपुटे उक्तं यत् मोरोजोव्स्क् वायुसेनास्थानके आक्रमणानन्तरं स्थितिं दर्शयन्तः छायाचित्रस्य श्रृङ्खला सामाजिकमाध्यमेषु प्रादुर्भूताः, तथा च आधारस्य सदस्यैः अथवा उद्धारकार्यक्रमे सम्बद्धैः कर्मचारिभिः गृहीताः इति विश्वासः अस्ति छायाचित्रेषु ज्ञायते यत् मोरोजोव्स्क् वायुसेनास्थानकस्य क्षतिः अतीव गम्भीरा आसीत् ।


युक्रेनदेशस्य रक्षामन्त्रालयेन प्रकाशिताः उपग्रहचित्राः


अमेरिकीमाध्यमेन उक्तं यत् पारम्परिकविमाननगोलाबारूदस्य अतिरिक्तं सु-३४ युद्धविमानेन प्रयुक्तस्य "किबिन्" इलेक्ट्रॉनिकयुद्धफलस्य अवशेषाः अपि घटनास्थले एव प्राप्ताः पूर्वं युक्रेनदेशस्य रक्षामन्त्रालयेन उक्तं यत् आक्रमणे रूसीसु-३४ युद्धविमानं नष्टं जातम्, सु-३४ युद्धविमानं च क्षतिग्रस्तम् अभवत् युक्रेनदेशेन आक्रमणानन्तरं मोरोजोव्स्क् वायुसेनास्थानकस्य उपग्रहचित्रं अपि प्रकाशितम्।


युक्रेनदेशस्य मीडिया-सञ्चारमाध्यमानां समाचारानुसारं युक्रेनदेशेन दावितं यत् मोरोजोव्स्क्-वायुसेनास्थानकस्य आक्रमणे प्रायः ४० ड्रोन्-यानानि भागं गृहीतवन्तः, तेषु १८ विमानाः लक्ष्यं मारितवन्तः


समीक्षा |.हाओ जुन्शी

सम्पादक |

प्रूफरीडिंग |झाङ्ग ज़िन्पेई

ग्लोबल टाइम्स् इत्यस्य त्रयः मताः अवगच्छन्तु