समाचारं

"अहं ३० वारं चीनदेशं गतः, एकदा च उक्तवान् यत् अहं चीन-अमेरिका-वैरस्यस्य विरोधं करोमि।"

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षक डॉट कॉम यांग रोंग]।

सः ३० वारं चीनदेशं गतः, चीनदेशे "अपूर्वं" उपचारं प्राप्तवान् इति उक्तवान्, तथा च "चीन-अमेरिका-वैरभावस्य विरोधं कृतवान्"... अगस्तमासस्य ६ दिनाङ्के, स्थानीयसमये, अमेरिकी-डेमोक्रेटिक-राष्ट्रपतिपदस्य उम्मीदवारेन स्वस्य रनिंग मेट्-रूपेण चयनं कृत्वा... उपराष्ट्रपतिः हैरिस्, मिनेसोटा-राज्यपालस्य टिम-वाल्ज्-महोदयस्य चीन-सम्बद्धानां टिप्पणीनां पूर्व-इतिहासः, चीन-देशेन सह तस्य अनुभवः च अमेरिकन-राजनेतृभिः, माध्यमैः च शीघ्रमेव खनितः

हाङ्गकाङ्गस्य "दक्षिणचाइना मॉर्निङ्ग पोस्ट्" इत्यनेन ७ दिनाङ्के टिप्पणी कृता यत् उपर्युक्तनिर्णयस्य आधिकारिकरूपेण घोषणायाः अनन्तरं प्रथमेषु कतिपयेषु घण्टेषु रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य ट्रम्पस्य समर्थकाः, अनाम सामाजिकमाध्यमलेखात्, पूर्वसरकारीधिकारिणः, कठोरदक्षिणपक्षीयमाध्यमाः यावत् , ते चीनदेशे वाल्ज् इत्यस्य "विस्तृतस्य व्यक्तिगतस्य अनुभवस्य" आलोचनां कर्तुं त्वरितवन्तः, अपि च सः "चीनी एजेण्टः" इति सूचितवन्तः । चीनदेशे अध्ययनभ्रमणकार्यक्रमं शिक्षयितुं चालयितुं च वाल्ज् इत्यस्य इतिहासः अमेरिकनबाजानां "चीनसमर्थक-आरोपाणां" "दृढं प्रमाणं" अपि च पक्षपातपूर्ण-आक्रमणानां शस्त्रं जातम्

समाचारानुसारं ट्रम्पयुगे राष्ट्रियगुप्तचरस्य कार्यवाहकनिदेशकः रिचर्ड ग्रेनेल् सामाजिकमाध्यमेषु चीनस्य "महानसन्तुष्टिः" इति कृत्वा "मार्क्सवादीवाल्ट्ज् इत्यस्मात् अधिकं चीनसमर्थकः कोऽपि नास्ति" इति प्रकाशितवान्

ट्रम्प प्रशासनेन नियुक्तस्य इरान् एक्शन् ग्रुप् इत्यस्य पूर्वविशेषसल्लाहकारः गेब्रियल नोरोन्हा इत्यनेन "रचनात्मकाः आर्थिकसम्बन्धाः निर्वाहयन्तु" इति विषये साझाः कृताः, चीन-अमेरिका-देशयोः मध्ये सैन्य-सैन्य-सम्पर्कस्य विस्तारः च "सशक्तं स्थायि-साझेदारी" स्थापयितुं च " चीनेन सह । इरान्, क्यूबा, ​​प्यालेस्टाइन इत्येतयोः विषये वाल्ज् इत्यस्य वृत्तेः विषये अन्यस्य नोरोन्हा-पोस्ट् इत्यस्य अन्तर्गतं वाल्ज् इत्यस्य “समाजवादी उम्मीदवारः” इति टिप्पण्या अभवत् ।

प्रतिवेदने लेस्कोव ब्रैण्डोनोविच् इति नामकस्य ट्रम्पसमर्थकस्य खातेः अपि उल्लेखः कृतः, यस्मिन् २०१९ तमे वर्षे वाल्ज् इत्यनेन एक्स इत्यत्र कृतं पोस्ट् पुनः ट्वीट् कृतम्, यस्मिन् विश्वासः आसीत् यत् ट्रम्पप्रशासनं चीनदेशस्य आयातेषु शुल्कं आरोपयिष्यति, अमेरिकीकृषकाणां हितस्य हानिः भवति, अमेरिकादेशस्य "अन्तः" इति वकालतम् अपि कृतवान् चीनदेशेन सह व्यापारयुद्धम्” इति । अस्मिन् विषये विवरणे लिखितम् आसीत् यत् "टिम् वाल्ज्... चीनदेशं 'शिक्षणं कर्तुं' गतः, अद्यापि चीनदेशे व्यापारं कृतवान्, परन्तु चीनदेशेन सह व्यापारयुद्धस्य विरोधं कृतवान्। अहं किमर्थं आश्चर्यचकितः नास्मि?"

दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यनेन दर्शितं यत् यद्यपि लेस्कोव् ब्रैण्डोनोविच् खाते केवलं ५,६१२ अनुयायिनः सन्ति तथापि तेषु ट्रम्पस्य पुत्रः डोनाल्ड जूनियरः, ट्रम्पस्य अभियानस्य प्रेससचिवः कैरोलिन् लीविट् च सन्ति खातेः प्रोफाइलमध्ये "MAGA" (Make America Great Again) इति हैशटैग् आसीत्, "libtards" इति युद्धं करिष्यति इति च उक्तम् ।

न्यूयॉर्क पोस्ट्, रिपब्लिकन् टैब्लॉइड् यत् दीर्घकालं यावत् ट्रम्पस्य समर्थनं कृतवान्, "टिम वाल्जः साम्यवादी चीनस्य चापलूसी" इति शीर्षकेण अपि 6 तमे दिनाङ्के सनसनीभूतं प्रतिवेदनं प्रकाशितवान्, चीनदेशे वाल्जस्य पूर्वानुभवस्य प्रचारं कृतवान् अस्मिन् प्रतिवेदने, यस्मिन् शीघ्रमेव सामाजिकमाध्यमेषु उष्णचर्चा उत्पन्ना, न्यूयॉर्कपोस्ट्-पत्रिकायाः ​​कथनमस्ति यत् वाल्ज् चीनदेशस्य गुआङ्गडोङ्ग-नगरस्य फोशान्-नगरे एकवर्षं यावत् अध्यापितवान्, तदनन्तरं अमेरिकी-माध्यमेन सह साक्षात्कारेषु अस्याः यात्रायाः अस्वीकारस्य विषये कोऽपि रहस्यं न कृतवान् स्तुतिः ।

वाल्ज् इत्यनेन "अपवादात्मकरूपेण उत्तमं उपचारं" भवति इति बोधितम् । “अहं कियत् अपि दीर्घकालं जीवामि, पुनः कदापि मम एतावत् उत्तमं व्यवहारः न भविष्यति” इति तस्य उद्धृत्य प्रतिवेदने तदानीन्तनस्य नेब्रास्का-स्टार-हेराल्ड्-पत्रिकायाः ​​समक्षं स्मरणं कृतम् यत् “ते मम कृते एतावन्तः उपहाराः दत्तवन्तः यत् अहं सर्वं ग्रहीतुं न शक्नोमि home, it’s a great experience”.

न्यूयॉर्क-पोस्ट्-पत्रिकायाः ​​अपि अम्ल-रूपेण वर्णनं कृतम् यत् वाल्ज्-इत्यनेन चीनीयनगरस्य यत्र सः निवसति तस्य "भावुकं मूल्याङ्कनं" कृतवान्, यतः साक्षात्कारे सः अवदत् यत् "प्रायः अपराधः नास्ति" तथा च "सः कदापि धमकी न अनुभवति "वाल्ज् चीनदेशेन एतावत् मुग्धः अस्ति यत् सः तस्य पत्नी ग्वेन् वाल्ज् इत्यनेन सह तत्र मधुमासम् अपि कृतवान् ।

वाल्ट्जः एव

वाल्ज् ६० वर्षीयः अस्ति, सः अमेरिकादेशस्य नेब्रास्का-नगरस्य निवासी अस्ति । १९८२ तमे वर्षे उच्चविद्यालयात् स्नातकपदवीं प्राप्त्वा सः अमेरिकीराष्ट्रियरक्षकदलस्य सेवां कृतवान् ।

सार्वजनिकसूचनाः दर्शयति यत् चाड्रोन् राज्यमहाविद्यालयात् सामाजिकविज्ञानशिक्षणस्य उपाधिं प्राप्त्वा वाल्ज् हार्वर्डविश्वविद्यालयस्य "वर्ल्डटीच" कार्यक्रमस्य माध्यमेन एकवर्षं यावत् फोशान् नम्बर 1 मध्यविद्यालये आङ्ग्ल-अमेरिकन-इतिहासस्य अध्यापनं कृतवान् सः प्रथमेषु अमेरिकनजनानाम् एकः आसीत् यः कार्यक्रमे प्रवेशं प्राप्तवान्, मिनियापोलिस-स्टार-ट्रिब्यून्-पत्रिकायाः ​​च उक्तं यत् सः अद्यापि मण्डारिन-भाषायां संवादं कर्तुं शक्नोति ।

किमर्थं भवता चीनदेशं गन्तुं निश्चयः कृतः ? अमेरिकी-कैपिटल-हिल्-संस्थायाः २००७ तमे वर्षे प्रकाशितस्य प्रतिवेदनस्य अनुसारं वाल्ज् इत्यनेन व्याख्यातं यत् "चीनदेशः उदयं प्राप्तुं प्रवृत्तः अस्ति, अतः एव अहं चीनदेशं गतः" इति सः अपि स्मरणं कृतवान् यत् तस्मिन् समये चीनदेशः चीनस्य सुधारस्य उद्घाटनस्य च बहुकालं न आसीत्, तथा च... चीनदेशे सर्वत्र पाश्चात्त्यमुखाः आसन् इति एतावत् दुर्लभम् आसीत् यत् तस्य चीनीयछात्राः तस्य उपनामम् "चीनीक्षेत्राणि" इति कृतवन्तः "यतोहि भवतः दयालुता चीनीयक्षेत्राणि इव विशाला अस्ति" इति छात्राः तम् "बृहत् नासिका" "विदेशीयशैतानम्" इति अपि आह्वयन्ति स्म, परन्तु वाल्ज् इत्यनेन उक्तं यत् छात्राणां अभिप्रायः कोऽपि हानिः नास्ति इति सः मन्यते ।

न्यूयॉर्क-पोस्ट्-पत्रिकायाः ​​अनुसारं शिक्षकत्वेन वाल्ट्ज् "समग्रं चीनदेशं भ्रमितवान्", बीजिंग-मकाऊ-तिब्बत-इत्यादीनां स्थानानां भ्रमणं च कृतवान् । १९९० तमे वर्षे अमेरिकादेशं प्रत्यागत्य वाल्ज् स्टार-हेराल्ड्-पत्रिकायाः ​​समीपे अवदत् यत् यदि चीनदेशस्य जनानां "समीचीनं नेतृत्वं" अस्ति तर्हि "तेषां किं प्राप्तुं शक्यते इति सीमा नास्ति" इति "ते एतावन्तः दयालुः उदारः च समर्थः च आसीत् तथा च ते मम कृते एतावत् दत्तवन्तः, तत्र गमनम् च मया कृतेषु सर्वोत्तमेषु कार्येषु अन्यतमम् आसीत्।"

अमेरिकादेशं प्रत्यागत्य वाल्ज् नेब्रास्का-नगरस्य उच्चविद्यालये अध्यापनं कुर्वन् स्वपत्न्या ग्वेन् इत्यनेन सह मिलितवान् । १९९४ तमे वर्षे विवाहानन्तरं अमेरिकन-उच्चविद्यालयस्य छात्राणां कृते चीनदेशस्य ग्रीष्मकालीनयात्रायाः आयोजनं कृत्वा चीनीयसंस्कृतेः अनुकूलतां प्राप्तुं साहाय्यं कर्तुं "एजुकेशनल् ट्रैवल एडवेञ्चर्स्" इति कम्पनीं स्थापितवन्तौ अमेरिकी न्यूजवीक् इति जालपुटस्य अनुसारं ग्वेन् इत्यस्याः जीवनवृत्ते उक्तं यत् २००३ तमवर्षपर्यन्तं प्रायः प्रतिवर्षं एताः यात्राः दम्पती आयोजयन्ति स्म ।

१९९६ तमे वर्षे वाल्ट्ज्-दम्पती मिनेसोटा-नगरं गतः । २००५ तमे वर्षे वाल्ज् १-१२५ तमे फील्ड् आर्टिलरी बटालियनतः निवृत्तः अभवत्, तदनन्तरं वर्षे मिनेसोटा-सदनस्य सदस्यत्वेन निर्वाचितः, तस्मिन् काले सः अमेरिकी-काङ्ग्रेस-कार्यकारी-चीन-सङ्घस्य सदस्यत्वेन कार्यं कृतवान् आयोग (CECC)। २०१८ तमे वर्षे वाल्ज् मिनेसोटा-राज्यस्य गवर्नर् निर्वाचितः, २०२२ तमे वर्षे पुनः निर्वाचितः च ।

अस्मिन् काले वाल्ट्ज् तस्य पत्नी च अद्यापि समये समये चीनदेशं गच्छन्ति स्म । २०१६ तमे वर्षे अमेरिकन एग्री-पल्स न्यूज नेटवर्क् इत्यस्य साक्षात्कारे वाल्ज् इत्यस्य मते सः "प्रायः ३० वारं चीनदेशं गतः" इति । तदा सः तर्कयति स्म यत् अमेरिकादेशेन चीनदेशः "शत्रु" इति न गणनीयः इति ।

"अहं चीनदेशे निवसन् प्रायः ३० वारं तत्र गतः। परन्तु यदि कोऽपि भवन्तं वदति यत् सः चीनदेशस्य विशेषज्ञः अस्ति तर्हि ते सम्भवतः सत्यं न वदन्ति यतोहि एषः जटिलः देशः अस्ति" इति वाल्ज् अवदत् "अहं न वदति। t think चीनं [अमेरिकादेशस्य] प्रतिद्वन्द्वी भवितुम् अर्हति, अहं तत् सर्वथा सहमतः नास्मि अहं मन्ये अस्माभिः दृढतया स्थातव्यम्...किन्तु अनेके क्षेत्राणि सन्ति यत्र वयं सहकार्यं कर्तुं शक्नुमः।

न्यूयॉर्कपोस्ट् इत्यादीनां माध्यमानां अनुसारं चीनदेशस्य विषये वाल्ज् इत्यस्य निरन्तरं सकारात्मकं मूल्याङ्कनं एतत् अस्ति । अमेरिकादेशस्य रूढिवादीनां चिन्तनसमूहस्य अमेरिकनविदेशनीतिपरिषदः (AFPC) वरिष्ठः सहचरः माइकल सोबोलिकः अपि वाल्ज् इत्यस्य आलोचनां कृतवान्, यथा हैरिस्, राष्ट्रपतिः बाइडेन् च, यत् सः "सङ्घर्षस्य" विषये "प्रायः अति आशावादी" अस्ति चीनदेशः । परन्तु वस्तुतः वाल्ज् प्रायः चीनदेशस्य पूर्वयात्राणां उल्लेखं कृत्वा काङ्ग्रेसस्य सुनवायीषु चीनस्य मानवअधिकारविषयेषु आलोचनां करोति स्म ।

केचन विश्लेषकाः दर्शितवन्तः यत् सीईसीसी, यत्र वाल्ज् एकदा सेवां कृतवान्, तत्र चीनसम्बद्धेषु विषयेषु उन्मुखैः अन्येभ्यः काङ्ग्रेस-सङ्गठनेभ्यः भिन्नः अस्ति, मानवअधिकार-विषयेषु च केन्द्रितः अस्ति २०१६ तमे वर्षे काङ्ग्रेसस्य सुनवायीयां वाल्ज् इत्यनेन दावितं यत् सः चिन्तितवान् यत् मुक्तविपण्य-अर्थव्यवस्थायाः अन्तर्गतं चीनदेशः सामाजिकजीवनस्य मानवअधिकारस्य च तथाकथितनियन्त्रणाय अधिकं मुक्तः भविष्यति, "किन्तु तत् केवलं न अभवत्" इति

अस्मात् दृष्ट्या ब्लूमबर्ग् इत्यस्य अनुमानं यत् चीनदेशस्य विषये वाल्ज् इत्यस्य वृत्तिः चीनदेशात् आलोचनां आकर्षयितुं शक्नोति । परन्तु प्रतिवेदने चीनदेशस्य एकस्य अनामस्य अधिकारीणः उद्धृत्य अपि उक्तं यत् चीनदेशस्य मतं यत् डेमोक्रेटिकपक्षस्य वाल्ज् इत्यस्य चयनेन अमेरिकीनीतिः प्रभाविता भवितुम् अर्हति यतोहि अमेरिकीराजनेतानां सामान्यतया चीनदेशस्य प्रति कठोरदृष्टिकोणः वर्तते चीनस्य दृष्ट्या सर्वे अमेरिकीराष्ट्रपतिपदस्य प्रत्याशिनां प्रत्येकं चीनदेशस्य विषये मिथ्याकथाः भ्रान्त्या विश्वासं कृतवन्तः।

किं “चीन-अनुभवः” द्विधातुः खड्गः अस्ति ?

वाल्ट्जस्य तथाकथितस्य “चीनसमर्थक-अन्धकार-इतिहासस्य” विषये अमेरिका-देशे यः आन्तरिक-विवादः अस्ति, सः अपि किञ्चित्पर्यन्तं अमेरिका-देशस्य द्वयोः दलयोः राजनैतिक-अराजकताम् अपि प्रतिबिम्बयति

“अस्मिन् निर्वाचने चीनेन सह कोऽपि सम्बन्धः विरोधिनां विरुद्धं शस्त्ररूपेण उपयुज्यते।” केली, अपि तथैव आक्रमणं कृतवान् ।

गतसप्ताहे नासा-संस्थायाः पूर्व-अन्तरिक्षयात्री केली एकदा पूर्वं सञ्चित-लोकप्रियतायाः, सीमा-नीति-आप्रवास-विषयेषु च लाभस्य कारणेन दलस्य अन्तः अग्रणी-समर्थनं प्राप्तवान् परन्तु अस्मिन् सन्दर्भे २०१५ तमे वर्षे चीनदेशे अमेरिकनस्वास्थ्यसेवाउत्पादानाम् एमएलएम-कम्पनीयाः कृते भाषणं दत्तस्य केली इत्यस्य पुरातनः भिडियो उद्घाटितः, ट्रम्पसमर्थकैः च घेरितः।

तस्मिन् भिडियायां दर्शितं यत् "टॉप गन" इति चलच्चित्रस्य क्लासिकविषयगीतेन सह केली चीनदेशस्य एकस्मिन् मञ्चे अमेरिकन-चीन-ध्वजाः हन्डलबार-उपरि लम्बमानेन मोटरसाइकिल-यानेन सह भव्यरूपेण उपस्थिताः अमेरिकी-अन्तरिक्ष-यान-प्रयासस्य सेनापतित्वेन सः चीनीय-मताधिकारधारकाणां कृते भावुकतापूर्वकं पदोन्नतिं कृतवान् यत्, अन्तरिक्षे स्वस्य सेवायाः समये सः प्रेक्षकाणां मध्ये चीनीयजनानाम् आकर्षणार्थं अस्याः स्वास्थ्यसेवा-उत्पाद-कम्पनीयाः विकसितानि विटामिन-अन्तरिक्ष-पेयानि च आनयत् एतत् आरोग्यकारणं।

चीनदेशेन सह निगमसम्बन्धानां विश्लेषणं कुर्वतः शोधसंस्थायाः स्ट्रैटेजी रिस्क्स् इत्यस्य मुख्यकार्यकारी आइजैक् स्टोन् फिश इत्यनेन चीनदेशेन सह एतत् सम्बन्धं अमेरिकीराजनीत्यां "द्विधारी खड्गः" इति उक्तम् “एकतः मतदातारः अधिकारिणः च तेषां जनानां सह सम्बद्धाः भविष्यन्ति येषां चीनवत् महत्त्वपूर्णे विषये विशेषज्ञता वर्तते अपरतः ये बीजिंग-नगरेण सह सम्बद्धाः सन्ति — विशेषतः इदानीं बीजिंग-नगरेण सह सम्बद्धाः सन्ति — "भवन्तः दुर्बलाः भवितुम् अर्हन्ति | विपक्षस्य आक्रमणेभ्यः” इति ।

ड्यूक कुन्शान् विश्वविद्यालयस्य पूर्वकार्यकारी उपाध्यक्षः डेनिस् सिमोनः मन्यते यत् चीनदेशे वाल्ज् इत्यस्य अनुभवः “सम्पत्त्याः” रूपेण द्रष्टव्यः । सिमोनस्य दृष्ट्या वाल्ट्जस्य चीनदेशस्य यात्रा न अस्ति यतोहि सः “चीनसमर्थकः” अस्ति “सः कूटनीतिज्ञः, वार्ताकारः, भागीदारः च इति रूपेण आवश्यकः स्थले एव अनुभवः सञ्चितः अस्ति... सः चीनदेशं साधनरूपेण अगच्छत् of people-to-people diplomacy इति कूटनीतिः विश्वासं, अवगमनं च निर्मातुं साहाय्यं करोति।" सः अवदत् यत् वाल्ज् इत्यस्य अनुभवः अमेरिकी-सर्वकाराय “चीनीजनानाम् चिन्तनं, व्यवहारं, अभिप्रायं च अवगन्तुं” साहाय्यं कर्तुं शक्नोति ।

फिश इत्यनेन उक्तं यत्, वस्तुतः यथा अद्य अमेरिकादेशे चीनदेशेन सह सम्पर्कं न्यूनीकर्तुं पक्षद्वयं सहमतिः प्राप्तवन्तौ, तथैव १९९०, २०००, २०१० तमस्य दशकस्य अधिकांशेषु च दशकेषु संयुक्तराज्यस्य वर्धनार्थं पक्षद्वयं अपि सहमतिः प्राप्तवन्तौ चीनेन सह राज्यानां सम्पर्कः।

अमेरिका-चीन-योः वर्तमान-तनावपूर्ण-सम्बन्धेषु अपि चीन-देशे अमेरिकी-राजदूतः बर्न्स्-महोदयः अद्यैव चीन-देशेन सह अधिक-जन-जन-आदान-प्रदानं अन्वेष्टुं आशां प्रकटितवान् "चीनस्य अनुभवाय अस्माकं अमेरिकनयुवानां आवश्यकता वर्तते" इति बर्न्स् इत्यनेन गतदिसम्बरमासे अमेरिकादेशस्य ब्रूकिङ्ग्स् संस्थायां आयोजिते कार्यक्रमे उक्तं यत् "यदि भविष्यस्य अमेरिकननेतृत्वं चीनदेशात् पृथक् भवति, चीनदेशे तस्य अनुभवः नास्ति, मण्डारिनभाषां वक्तुं न शक्नोति" इति राष्ट्रहिताय न भवति” इति ।

अस्मिन् विषये अमेरिकनः अर्थशास्त्री जेफ्री सैक्सः "द न्यू फॉरेन पॉलिसी: बियॉन्ड् अमेरिकन एक्सेप्शनलिज्म" इत्यस्य लेखकः च अवदत् यत् "विदेशनीत्या प्रचारितेन चीनविषये बकवासैः अमेरिकनजनाः व्याकुलाः सन्ति" तथा च वाल्ट्जस्य "प्रथमहस्तस्य अनुभवः साहाय्यं कर्तव्यम्" इति तं बकवासद्वारा पश्यति।"

"अमेरिका-चीनयोः मध्ये द्वन्द्वस्य अन्तर्निहितकारणानि सर्वथा नास्ति, विशेषतः यदा द्वयोः देशयोः सहकार्यं एतावता वैश्विकसमस्यानां समाधानं कर्तुं साहाय्यं कर्तुं शक्नोति तदा साच्स् अवदत् यत्, "ट्रम्पः बाइडेन् च चीनस्य विषये मृतौ गलतौ स्तः। , आशासे हैरिस् तथा वाल्ज् उत्तमं कर्तुं शक्नोति।"

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।