समाचारं

क्वान्चेङ्ग यात्रा |

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ६ दिनाङ्के जिनाननगरपालिकामानवसंसाधनसामाजिकसुरक्षाब्यूरोद्वारा आयोजितस्य उत्कृष्टमहाविद्यालयछात्राणां कृते "जिनानविजय-विजय-भविष्यस्य चयनं" २०२४ रोजगार-उद्यम-प्रशिक्षण-शिबिरस्य आधिकारिकतया आरम्भः अभवत् त्रिदिवसीयकालस्य कालखण्डे पेकिङ्गविश्वविद्यालयः, सिंघुआविश्वविद्यालयः, हार्बिन् प्रौद्योगिकी संस्थानः, शङ्घाई जिओ टोङ्गविश्वविद्यालयः, नानजिंगविश्वविद्यालयः, शाण्डोङ्गविश्वविद्यालयः इत्यादयः ४० तः अधिकविश्वविद्यालयानाम् २०० उत्कृष्टाः महाविद्यालयस्य छात्राः परियोजना रोडशो, research parks, etc. क्रियाकलापाः, जिनानं ज्ञातुं, जिनान् अवगन्तुं, जिनान् चयनं कुर्वन्तु, प्रतिभानां नगरस्य च मध्ये द्विपक्षीययात्राम् आरभत।
६ अगस्तस्य अपराह्णे २०० महाविद्यालयस्य छात्राः स्वस्य प्रमुखानुसारं चतुर्षु समूहेषु विभक्ताः अभवन् तथा च इन्स्पर् तथा सुपरकम्प्यूटिंग् तथा सूचनाप्रौद्योगिकी उद्योगस्य नूतनपीढीयाः प्रतिनिधित्वेन उद्यमानाम्, मशीन टूल् फैक्ट्री नम्बर २ तथा बुद्धिमान् निर्माणस्य तथा च... उच्च-अन्त उपकरण चीन राष्ट्रीय भारी शुल्क ट्रक उद्योग उद्यमों द्वारा प्रतिनिधित्व, जैव चिकित्सा तथा सामान्य स्वास्थ्य उद्योग उद्यमों द्वारा प्रतिनिधित्व ब्लूमेज बायोटेक तथा किलु औषधि, तथा उन्नत सामग्री उद्योग उद्यमों द्वारा प्रतिनिधित्व शेंगक्सिन इलेक्ट्रॉनिक्स, जिंगझेंग इलेक्ट्रॉनिक्स, तथा जिनान विज्ञान तथा प्रौद्योगिकी नवीनता शहर द्वारा चीनी विज्ञान अकादमी।
अद्यैव "Quancheng Good Products" इति ब्राण्ड्-सूचिकायाः ​​प्रथमः समूहः आधिकारिकतया घोषितः । ६९ ब्राण्ड्-समूहस्य प्रथमः समूहः सर्वे अन्तिमेषु वर्षेषु जिनान्-नगरे विविध-औद्योगिकक्षेत्राणां विकासे अग्रणीः सन्ति । तेषु अस्मिन् प्रशिक्षणशिबिरे भ्रमणं गतानां कम्पनीनां मध्ये चीनस्य “भारयुक्तानि उपकरणानि” यथा CNC मशीनसाधनं, Sinotruk भारी ट्रकाः, Inspur सर्वरः च तेषु अन्यतमाः सन्ति
६ अगस्तदिनाङ्के अपराह्णे यन्त्रनिर्माणसम्बद्धानां प्रमुखानां ३० छात्राः जिनान नम्बर २ मशीन टूल् तथा चाइना नेशनल् हेवी ड्यूटी ट्रक् इत्येतयोः भ्रमणार्थं अध्ययनार्थं च गतवन्तः।
तेषु जिनान नम्बर २ मशीन टूल् इत्यत्र प्रभारी प्रासंगिकः व्यक्तिः छात्रान् निगम-इतिहास-सङ्ग्रहालयं, यांत्रिक-प्रक्रिया-कार्यशालां, विधानसभा-कार्यशालां च द्रष्टुं नेतवान्, तथा च कम्पनीयाः विकास-इतिहासस्य, सशक्त-निर्माण-क्षमतायाः च विषये ज्ञातवान्
कार्यशालायां यन्त्राणि प्रचलन्ति, तत् च व्यस्तम् अस्ति विश्वस्य उन्नततमा बृहत्-स्तरीय-मुद्रण-उत्पादन-रेखा अत्र निर्मीयते । अभियंता वाङ्ग जिन् इत्यनेन शिविरार्थिनः कृते मुद्रणसाधनानाम् प्रक्रियाप्रवाहस्य तकनीकीलक्षणस्य च विस्तरेण परिचयः कृतः, येन सर्वेषां उच्चस्तरीयनिर्माणस्य आकर्षणं गभीररूपेण अनुभूयते स्म
शाण्डोङ्ग विश्वविद्यालयस्य छात्रः याङ्ग वेइझुआङ्गः अवदत् यत् सः कार्यशालायाः भ्रमणानन्तरं स्तब्धः अभवत् गहनतया विमर्शपूर्णस्य च भ्रमणस्य आदानप्रदानस्य च माध्यमेन सः उद्योगे अधिकं व्यावसायिकं ज्ञानं ज्ञातवान्, स्वस्य क्षितिजं विस्तृतं कृतवान्, स्वज्ञानं च वर्धितवान्।
जिनान सेकेंड मशीन टूल् ग्रुप् कम्पनी लिमिटेड् "विश्वस्य त्रयाणां बृहत्तमानां सीएनसी-मुद्रण-उपकरणनिर्मातृणां" रूपेण प्रसिद्धा अस्ति , इत्यादिषु, येषां व्यापकरूपेण उपयोगः वाहनेषु, रेलयानेषु भवति परिवहन, ऊर्जा, जहाजनिर्माणादिषु उद्योगेषु, उत्पादानाम् निर्यातः विश्वस्य ६७ देशेषु, क्षेत्रेषु च भवति, यत्र अमेरिका, जापान, यूरोपदेशः च सन्ति तेषु बृहत् सीएनसी-मुद्रणयन्त्रसाधनानाम् आन्तरिकविपण्यस्य ८०% अधिकं भागः, अन्तर्राष्ट्रीयविपण्यस्य ३५% भागः च भवति ।
भ्रमणस्य अनन्तरं जिनान नम्बर 2 मशीन टूल् इत्यत्र "Quancheng Tour" इति स्थले आदानप्रदानसंगोष्ठी आयोजिता आसीत् कम्पनीयाः बुद्धिमान् विनिर्माणनिदेशकः अन्ये च कम्पनीयाः मूलभूतस्थितिः, वैज्ञानिकसंशोधनमञ्चः, तकनीकीसंशोधनं, प्रतिभायाः आवश्यकताः च परिचयं दत्तवन्तः महाविद्यालयस्य छात्रान् विस्तरेण, छात्रैः सह गहनविमर्शं च कृतवान्।(Qilu Evening News·Qilu One Point ग्राहक रिपोर्टर झाओ किंगहुआ तथा वू शेंगनान)
प्रतिवेदन/प्रतिक्रिया