समाचारं

विसर्जनशील प्रतीति !सिंघुआ, टोङ्गजी, हार्बिन् इन्स्टिट्यूट् आफ् टेक्नोलॉजी इत्यादीनां प्रतिष्ठितविश्वविद्यालयानाम् छात्राः मियान्यांग् विज्ञानं प्रौद्योगिकी च नगरस्य भ्रमणं कृतवन्तः

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर कुई याओ
"भविष्यत्काले भवान् कीदृशः व्यक्तिः भवितुम् इच्छति?" tech zone (Science and Technology City Direct Management Zone) awareness for college students अस्य आयोजनस्य कालस्य मध्ये सिङ्घुआ विश्वविद्यालयः, टोङ्गजी विश्वविद्यालयः, हार्बिन् प्रौद्योगिकी संस्थानम् इत्यादीनां सुप्रसिद्धानां घरेलुविश्वविद्यालयानाम् ३० तः अधिकाः उत्कृष्टाः महाविद्यालयस्य छात्रप्रतिनिधिः कम्पनीयाः उत्पादनकार्यशालायाः भ्रमणं कृतवन्तः मियान्यांग विज्ञानं प्रौद्योगिकी च नगरस्य प्रौद्योगिकीनवाचारस्य, औद्योगिकविकासस्य, भविष्यनियोजनस्य च गहनसमझं प्राप्तुं।
महाविद्यालयस्य छात्राः उद्यमानाम् भ्रमणं कुर्वन्ति
आयोजनस्य कालखण्डे सिचुआन् जुडियनसमूहस्य महाप्रबन्धकः वाङ्ग झुआङ्गः प्रथमं छात्राणां कृते "महाविद्यालयस्य छात्राः करियरयोजनां कथं कुर्वन्ति" इति विषये व्याख्यानं दत्तवान् वाङ्ग झुआङ्ग् इत्यनेन वर्तमानरोजगारस्य स्थितिः, उद्योगविकासस्य स्थितिः, निगमनियुक्तिकौशलम् इत्यादीनि एकैकं साझां कृतम् । वाङ्ग झुआङ्गः छात्रान् स्वस्य व्यक्तिगतरुचिं, व्यावसायिकविशेषज्ञतां, विपण्यमागधां च आधारीकृत्य वैज्ञानिकं उचितं च करियरयोजनां निर्मातुं, राष्ट्रियप्रौद्योगिकीनवाचारस्य औद्योगिक उन्नयनस्य च तरङ्गे सक्रियरूपेण भागं ग्रहीतुं च प्रोत्साहितवान् "वाङ्गमहोदयस्य शिक्षणं वास्तविकतायाः अतीव समीपे अस्ति, येन मम करियर-स्थापनस्य विषये अधिकं स्पष्टं भवति तथा च करियर-विकासस्य बहु अनुभवः प्राप्तः।"
विषयव्याख्यानसाझेदारीस्थलम्
तदनन्तरं विश्वविद्यालयस्य छात्रप्रतिनिधिः स्थले भ्रमणार्थं बीओई प्रौद्योगिकीसमूहः, चांगहोङ्ग इंटेलिजेण्ट् मैन्युफैक्चरिंग् औद्योगिक उद्यानं, जिन्हे पशुपालनसंकुलं च गतवन्तः। बीओई इत्यस्य स्वचालितनिर्माणकार्यशालायां छात्राः विश्वस्य उन्नततमानि लचीलानि पटलानि दृष्टवन्तः तथा च नूतनप्रदर्शन-उद्योगे मियान्यांङ्ग-विज्ञान-प्रौद्योगिकी-नगरेन कृतानां नवीन-सफलतानां व्यक्तिगतरूपेण अनुभवं कृतवन्तः चांगहोङ्ग इंटेलिजेण्ट् मैन्युफैक्चरिंग औद्योगिक उद्याने गच्छन् ते मानवरूपिणः रोबोट् बाहून् उत्पादनपङ्क्तौ लचीलेन नृत्यं कुर्वन्तः दृष्टवन्तः, सामग्रीनिबन्धनं तथा स्कैनिङ्ग कोड् तथा लेबलिंग् इत्यादीनि कार्याणि सटीकरूपेण सम्पन्नवन्तः सर्वे छात्राः मियान्यांग् विज्ञानं प्रौद्योगिकी च नगरे रोबोट् उद्योगस्य तीव्रविकासस्य प्रशंसाम् अकरोत् जिन्हे-गोपालन-सङ्कुलं प्राप्य छात्राः क्षेत्रेषु डुबकी मारितवन्तः, प्रौद्योगिकी-बुद्धिमान्, हरित-कृषि-विकासस्य च नवीन-उपार्जनानि अनुभवन्ति स्म
"मियान्याङ्ग विज्ञानं प्रौद्योगिकी च नगरे दृढं वैज्ञानिकं प्रौद्योगिकी च बलं तथा च सशक्तं मानवतावादी परिचर्या च अस्ति, येन पूर्वी चीनसामान्यविश्वविद्यालयात् महाविद्यालयस्य छात्राणां कृते महत् समर्थनं प्राप्तम्, यत् सः निर्माणे प्रमुखः खिलाडी भवितुम् अर्हति इति आशां कुर्वन् भविष्ये मियान्यांग विज्ञानं प्रौद्योगिकी च नगरम्।
"एतत् आयोजनं महाविद्यालयस्य छात्राणां रोजगारस्य क्षितिजं विस्तृतं कृतवान् तथा च प्रौद्योगिकी-नवाचारस्य विषये सर्वेषां उत्साहं विश्वासं च प्रेरितवान्। २०२४ तमे वर्षे 'प्रौद्योगिकी-नगर-इण्टर्न्शिप्-कार्यक्रमस्य' सफल-सञ्चालनाय अपि उत्तमः अग्रणीः अभवत्। मियान्याङ्ग विज्ञान-प्रौद्योगिकी-नगरस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत्।
कथ्यते यत् २०२४ तमे वर्षे "विज्ञान-प्रौद्योगिकी-नगर-इण्टर्न्शिप्-योजना" महाविद्यालयस्य छात्राणां कृते "पूर्व-परिचय-प्रणाल्याः" निर्माणं करिष्यति, यस्य उद्देश्यं भविष्ये महाविद्यालयस्य छात्रान् करियर-चयनार्थं, व्यवसायस्य आरम्भार्थं च आकर्षयितुं भवति अस्मिन् ग्रीष्मकाले मियान्यांग्-नगरेण प्रमुखविश्वविद्यालयानाम् कुलम् ९९६ उत्कृष्टछात्राः आकृष्टाः ये पूर्वमेव "स्वकार्यस्य प्रयासं कर्तुं" मियान्याङ्ग-नगरम् आगन्तुं शक्नुवन्ति स्म ।
(चित्रं साक्षात्कारिणा प्रदत्तम्)
प्रतिवेदन/प्रतिक्रिया