समाचारं

झुहाई पेरिस् ओलम्पिकं प्रति "गच्छन्ती" गोलिकानां निर्माणं करोति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Jinyang.com News अगस्तमासस्य ५ दिनाङ्के यदा पुरुषाणां २५ मीटर् पिस्तौलस्य द्रुतगतिप्रहारस्य समाप्तिः अभवत् तदा चीनीयशूटिंग्दलेन ५ स्वर्णपदकानि प्राप्तानि। शूटर-क्रीडकानां कृते स्वस्य शूटिंग्-स्तरस्य अतिरिक्तं गोलिकानां गुणवत्ता अपि प्रतियोगितायां विजयं प्राप्तुं प्रमुखं कारकं भवति चीनीय-शूटिंग्-दलेन प्रयुक्ताः एयरसॉफ्ट-गोलिका: झुहाई-डौमेन्-नगरात् आगच्छन्ति
"विश्वस्य उत्तमगोली" रचयतु।
कतिपयदशकेभ्यः पूर्वं वैश्विकशूटिंग्प्रतियोगितानां गोलिकानां एकाधिकारः जर्मनीदेशस्य डुरामाइट् इत्यादिभिः यूरोपीय-अमेरिकन-निर्मातृभिः कृतः आसीत् अद्य दशकैः अनन्तरं चीनदेशस्य ओलम्पिकक्रीडकाः स्वकीयानां गोलिकानां उपयोगं कृत्वा बाधाः अतिक्रम्य महत्फलं प्राप्नुवन्ति
पर्दापृष्ठस्य अयं नायकः किआङ्गयुआन् ब्राण्ड् "QYS उच्च-सटीकता एयरसॉफ्ट गोली" अस्ति । Zhuhai Qiangyuan खेल माल कं, लिमिटेड, Baijiao विज्ञान तथा प्रौद्योगिकी औद्योगिक उद्यान, Doumen जिला, Zhuhai शहर में स्थित, लोक सुरक्षा मन्त्रालय द्वारा अनुमोदित नामित नागरिक उत्पादन उद्यमों के प्रथम बैच में एक है। इयं गोली "झुहाई-नगरे निर्मितम्" कठिनतया प्राप्ता अस्ति ।
बहुवर्षेभ्यः पूर्वं कम्पनीयाः संस्थापकः फू किआङ्गः एकदा साहसिकं वचनं कृतवान् यत् "एतस्याः लघुगोलिकायाः ​​आयातस्य आवश्यकता अस्ति, अतः अहं एतत् करिष्यामि यथा सर्वे जानन्ति, अस्याः लघुगोलिकायाः ​​तकनीकी आवश्यकताः अत्यन्तं अधिकाः सन्ति . "प्रथमः आकारः अस्ति। अस्माभिः सुनिश्चितं कर्तव्यं यत् गोली अस्य समुचितं वायुप्रतिरोधं स्थिरं च उड्डयनं भवति; द्वितीयः सीसः, शुद्धः सीसः अतिमृदुः, तथा च गोलिकायाः ​​निर्माणकाले कठोरताम् अस्थापयितुं केचन मिश्रधातुः योजयितव्याः आक्सीकरणस्य न्यूनप्रवणाः” इति ।
फू किआङ्गः यांत्रिकप्रमुखः अस्ति, सः बहुवर्षेभ्यः घड़ीकारखाने कार्यं कृतवान् तथापि एयरसॉफ्ट-गोलिकानां निर्माणस्य ज्ञानसंरचना पूर्णतया पुनः स्थापिता भवितुम् अर्हति, यत् तस्य कृते महती आव्हाना अस्ति डिजाइन-कठिनतानां निवारणाय सः डिजाइन-स्केच-चित्रं आकर्षितवान् इति दीर्घतमः समयः परदिने प्रातः ९ वादनतः प्रातः ७ वादनपर्यन्तं आसीत् ।
अदम्यप्रयत्नस्य अनन्तरं १९९३ तमे वर्षे फू किआङ्ग् इत्यनेन मूलतः एयरसॉफ्ट-गोलिकानां उत्पादनस्य समस्यायाः समाधानं कृतम् । ततः परीक्षणनिर्माणम् अभवत्, फू किआङ्ग् इत्यनेन प्रथमः गोलिकानां समूहः निर्मितः । परन्तु अनुभवस्य प्रौद्योगिक्याः च कारणात् अस्मिन् समये उत्पादिताः उत्पादाः अद्यापि जर्मन-गोलिकाभ्यः किञ्चित् न्यूनाः सन्ति । फू किआङ्गः अतीव सम्यक् जानाति यत् "प्रतियोगितक्रीडायाः क्षेत्रे क्रीडकाः केवलं उत्तम-उत्पादानाम् एव चयनं करिष्यन्ति" इति । फलतः सः स्वस्य प्रौद्योगिक्याः उन्नतिं निरन्तरं कुर्वन् आसीत्, तस्य उत्पादितानां वायुबन्दूकगोलिकानां घरेलुविपण्यभागः वर्षे वर्षे वर्धमानः अभवत्, २००० तमे वर्षे ९९% अधिकं प्राप्तवान् फू किआङ्गः गर्वेण अवदत् यत् - "सर्वः मन्यते यत् एतत् उत्तमं, प्रायः जर्मन-गोलिकानां समानम् तथापि फू किआङ्गस्य लक्ष्यं केवलं "जर्मन-गोलिकानां सदृशम्" नास्ति ।
सः कम्पनीयाः नेतृत्वं कृतवान् यत् सः मूलभूतवैज्ञानिकसंशोधनात् आरभ्य, एकस्य पश्चात् अन्यस्य कठिनताः अतिक्रान्तवान्, उच्चस्तरीयस्य एयरसॉफ्ट-गोलाबारूदस्य विकासे, उत्पादने च स्वतन्त्राः बौद्धिकसम्पत्त्याधिकारं प्राप्नुवन् "अस्माकं गोलिकानां आकारः, स्थितिसहिष्णुता (सटीकता) च मिलीमीटर् इत्यस्य दशसहस्रभागं यावत् प्राप्तुं शक्नोति। सम्प्रति जर्मनीदेशः एतत् मानकं पूरयितुं न शक्नोति।"
झुहाई इत्यनेन माध्यमरूपेण वैश्विकं गच्छन्तु
कम्पनीयाः आरम्भकालं गत्वा पञ्चषड्वर्षाणां पालिशस्य अनन्तरं फू किआङ्ग् इत्यनेन निर्मिताः वायुराइफलगोलिकाः राष्ट्रियशूटिंग्-दलेन उपयुज्यन्ते स्म “२००० तमे वर्षे ओलम्पिकक्रीडायाः समये राष्ट्रियदलेन अस्माकं गोलिकानां उपयोगः प्रशिक्षणार्थं कृतः यतः प्रायः वायुराइफल-कार्यक्रमः ओलम्पिक-क्रीडायां प्रथमः आयोजनः भवति, अतः अस्माकं देशस्य प्रथमेषु ओलम्पिक-स्वर्णपदकेषु, विभिन्नेषु शूटिंग्-स्पर्धासु स्वर्णपदक-विजेतारः च पश्चात् अस्माकं गोलिकानां उपयोगं कृतवन्तः , सहित डु ली, वू लिउक्सी, झाओ रुओझू, यी सिलिंग, यांग कियान, आदि "
२००३ तमे वर्षे फू किआङ्ग् इत्यनेन अन्ततः अन्वेषणस्य अनन्तरं झुहाई डौमेन् इत्यस्मिन् निवेशस्य निर्णयः कृतः तथा च झुहाई किआंगयुआन् स्पोर्ट्स् गुड्स् कम्पनी लिमिटेड् इत्यस्य स्थापना कृता ।
Zhuhai मध्ये 21 वर्षाणां परिश्रमस्य अनन्तरं, Zhuhai Qiangyuan Sports Goods Co., Ltd. वैश्विक एयरसॉफ्ट गोलीनिर्माणक्षेत्रे "गुप्तविजेता" अभवत्, यस्य वार्षिकं उत्पादनं प्रायः 1 अरब एयरसॉफ्ट गोलिकानां भवति, यत् प्रायः 100% भागः अस्ति राष्ट्रियप्रतिस्पर्धात्मकक्रीडाविपण्ये, ५० तः अधिकेषु देशेषु क्षेत्रेषु च निर्यातं करोति ।
विश्वस्य त्रयः प्रमुखाः स्पर्धासु, यथा ओलम्पिकक्रीडा, विश्वकपः, विश्वचैम्पियनशिपः च, अनेके क्रीडकाः प्रतियोगितायां भागं ग्रहीतुं "QYS उच्च-सटीक-एयरसॉफ्ट-गोलिका" इत्यस्य उपयोगं कृत्वा स्वर्णपदकं प्राप्तवन्तः, यथा वियतनामी-क्रीडकः हुआङ्ग-चुनरोङ्ग्, अमेरिकन-क्रीडकः गिन्नी ट्रैशर, भारतीय खिलाडी अभिनव बिन्द्र आदि।
(याङ्ग ज़ुएवेई तथा रेन किआन्रु)
प्रतिवेदन/प्रतिक्रिया