समाचारं

"अनुच्छेदः २०" चीनीयचलच्चित्रनियमानां ब्रह्माण्डस्य निर्माणार्थं चलच्चित्रश्रृङ्खलां प्रारभते

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९०५ चलचित्रसमाचारः अद्यैव ३७ तमे लोकप्रियचलच्चित्रशतपुष्पपुरस्कारस्य उद्घाटनमञ्चे एनलाइट् पिक्चर्स् इत्यस्य वाङ्ग चाङ्गटियनः भाषणं कृतवान् सः आशां कृतवान् यत् भविष्ये प्रदर्शितं नूतनं चलच्चित्रं "नेझा" प्रथमस्य चलच्चित्रस्य बक्स् आफिसम् अतिक्रमयिष्यति।
भविष्यस्य एनिमेटेड् चलच्चित्रेषु यी झोङ्गटियन इत्यनेन लिखितं निर्मितं च "स्टारी स्काई आफ् द थ्री किङ्ग्डम्" २०२५ तमे वर्षे प्रदर्शितं भविष्यति मिथक् यूनिवर्स इत्यनेन "द बैटल आफ् झुओलू" इत्यस्मात् आरभ्य २० अधिकानि कार्याणि योजनाकृतानि सन्ति; एनिमेशन "द न्यू उफेवल" प्रारम्भिकपदे अस्ति, तथा च "बिग् फिश एण्ड् बेगोनिया 3" तथा "जियांग् जिया 2" विज्ञानकथाचलच्चित्रस्य दृष्ट्या, झाङ्ग यिमो इत्यस्य "द थ्री-बॉडी प्रॉब्लेम्", "अनाथाः" इति मंगलस्य" "तारकाणां" च सर्वे सृष्टौ स्तः।
झाङ्ग यिमौ इत्यनेन निर्देशितस्य "अनुच्छेदः २०" इति चलच्चित्रस्य अनन्तरं "अनुच्छेदः एक्स" श्रृङ्खला निरन्तरं भविष्यति, यथा "अनुच्छेदः ३", "अनुच्छेदः १७", "अनुच्छेदः २१" च सम्प्रति निर्माणं क्रियते
"जनानाम् नाम्ना" इति टीवी-मालायां निर्देशकः ली लु अपि स्वस्य प्रथमं चलच्चित्रं "द पीपुल्स जस्टिस" इत्यस्य निर्माणस्य प्रक्रियायां वर्तते, योजनायाः योजनायां च प्रायः शतं परियोजनानि सन्ति
(स्रोतः : १९०५ चलचित्रजालम्)
प्रतिवेदन/प्रतिक्रिया