समाचारं

"तण्डुलवृत्तम्" अराजकता, कदा समाप्तं भविष्यति ?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना "तण्डुलवृत्ते" अराजकता चर्चायाः उष्णविषयः अभवत् ।
(अन्तर्जालतः चित्राणि)
"प्रशंसकवृत्तम्" इति पदं मूलतः प्रशंसकानां समूहं निर्दिशति ये कलाकारस्य प्रति सामान्यप्रेमस्य कारणेन एकत्र समागच्छन्ति इति अवगम्यते । ते क्रियाकलापानाम् आयोजनेन, मूर्तिनां समर्थनेन, अनुभवानां आदानप्रदानेन च स्वमूर्तीनां प्रति प्रेम्णः समर्थनं च प्रकटयन्ति ।
एषा घटना मनोरञ्जन-उद्योगस्य विकासं किञ्चित्पर्यन्तं प्रवर्धयति, तथा च केषाञ्चन युवानां कृते भावनात्मक-पोषणस्य सामाजिक-अन्तर्क्रियायाः च मार्गः अपि प्रदत्तः परन्तु पूंजी-हस्तक्षेपेण अन्तर्जालस्य इन्धनेन च केचन प्रशंसकसमूहाः क्रमेण स्वस्य मूल-अभिप्रायात् विचलिताः भूत्वा अराजकतायाः श्रृङ्खलारूपेण विकसिताः
"तण्डुलवृत्ते" अराजकतायाः मध्ये अत्यधिकं तारा-अनुसरणं निःसंदेहं सर्वाधिकं स्पष्टम् अस्ति । केचन प्रशंसकाः स्वमूर्तीनां प्रतिबिम्बं, स्थितिं च निर्वाहयितुम् बहुकालं, धनं, ऊर्जां च निवेशयितुं आकृष्टाः भवन्ति । ते मतदानं स्वाइप् कर्तुं, श्रेणीं कर्तुं च दिवारात्रौ कार्यं कुर्वन्ति, पेड् रिपोस्ट्, लाइक, कमेंट इत्यादीनां माध्यमेन ते स्वमूर्तीनां लोकप्रियतां नियन्त्रयन्ति, मिथ्या लोकप्रियतां च सृजन्ति। तथाकथितस्य "बेस्ट् फैन्" इति उपाधिं विषये अपि ते युद्धं कृतवन्तः । किं च, मूर्तिनां हिताय ते अन्येषां कलाकारानां तेषां प्रशंसकानां च दुर्भावनापूर्वकं आक्रमणं निन्दां च कर्तुं न संकोचयन्ति, येन साइबरस्पेस् अव्यवस्था भवति।
ताराणां अतिशयेन अनुसरणस्य अतिरिक्तं "तण्डुलवृत्तस्य" अन्तः गम्भीराः विग्रहाः, विग्रहाः च महतीं गडबडं भवन्ति । विभिन्नप्रशंसकसमूहानां मध्ये विवादाः दुरुपयोगाः च प्रायः तुच्छविषयेषु उत्पद्यन्ते, अपि च अन्तर्जालहिंसारूपेण अपि विकसिताः भवन्ति । ते परस्परं निन्दां कुर्वन्ति स्म, दुरुपयोगं कुर्वन्ति स्म, व्यक्तिगतरूपेण अपि आक्रमणं कुर्वन्ति स्म, यत् "प्रशंसकमण्डलं" यत् सामञ्जस्यपूर्णं मैत्रीपूर्णं च भवितुम् अर्हति स्म तत् वैरभावेन, द्वेषेण च परिपूर्णं युद्धक्षेत्रं परिणमयन्ति स्म एतादृशः विरोधः, विग्रहः च न केवलं प्रशंसकानां मध्ये तनावं तीव्रं करोति, अपितु मूर्तिनां प्रतिबिम्बस्य, प्रतिष्ठायाः च गम्भीरं क्षतिं करोति । एतादृशः अतलतारक-अनुसरण-व्यवहारः न केवलं अन्तर्जालस्य क्रमं गम्भीररूपेण बाधते, अपितु सामाजिकनीति-नियमानाम्, नियमानाम् उल्लङ्घनं च करोति
एतेषां अराजकतायाः प्रतिक्रियारूपेण प्रशंसकानां मार्गदर्शनं सुदृढं कर्तुं महत्त्वपूर्णम् अस्ति । तारकाणां अनुसरणं सर्वेषां अधिकारः, परन्तु ताराणां अनुसरणं कर्तुं तर्कशीलतायाः, पद्धतीनां च आवश्यकता वर्तते, न तु सर्वं, परहितस्य हानिकारकस्य व्ययेन स्वलक्ष्यं न साधयितव्यम्। तत्सह, अस्माभिः नाबालिकानां रक्षणं शिक्षा च सुदृढं कर्तव्यं यत् तेषां दुर्सूचनाभिः भ्रमः, हानिः च न भवति, तथा च तारा-अनुसरण-प्रक्रियायां तेषां स्वतन्त्रतया चिन्तनस्य, निर्णयस्य च क्षमतां निर्वाहयितुम् |.
तदतिरिक्तं सामाजिकमञ्चैः प्रासंगिकसंस्थाभिः च "तण्डुलवृत्ते" अराजकतायाः निरीक्षणं सुधारणं च सुदृढं कर्तव्यं, तथा च उल्लङ्घनानां दुर्सूचनानां च शीघ्रमेव आविष्कारः, निवारणं च करणीयम्। अवश्यं, दलालीकम्पनीनां ब्राण्ड्-संस्थानां च पर्यवेक्षणं सुदृढं कर्तुं अपि आवश्यकं यत् ते अनुचितव्यापार-सञ्चालनार्थं कट्टरतायाः लाभं न लभन्ते |.
"तण्डुलवृत्ते" अराजकतायाः समस्यानां च सम्मुखे वयं नेत्रं अन्धं कृत्वा तत् विमोचयितुं न शक्नुमः । समस्यानां सम्मुखीभूय समये एव नियमनं कृत्वा एव "तण्डुलवृत्तस्य" अराजकतायाः यथार्थतया समाप्तिः भवितुम् अर्हति ।
(लोकप्रिय समाचार संवाददाता Liao Ning)
प्रतिवेदन/प्रतिक्रिया